पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथाष्टादशः पटलः । अथ निर्वाणदीक्षार्थं कृतनित्यक्रियो गुरुः । संहृतोदितसंहारः सकलीकृतविग्रहः ॥ १ ॥ विकिरक्षेपपूर्वेष्टशिवकुम्भास्त्रवर्धनिः । मण्डलेऽन्यतमे शम्भुमावाह्याभ्यर्च्य पूर्ववत् || २ || अत्र ब्रह्मशम्भुः इति । “न पुष्पैर्न च गन्धेन नाक्षतैः सलिलेन वा । रजसां रचनांभङ्गं कुर्यात् " त(स्या ? स्मि)न्मण्डलपर्यन्ते यजेश्चित्रपटे यथा । कुण्डेऽग्नौ शिवमिष्ट्वा तु प्राग्वत् सन्तर्प्य चोदितैः ॥ ३ ॥ विकीर्य च बलिं त्यक्त्वा पवित्रं वाग्यतो गुरुः । ●क्षालिताङ्घ्रिकरः सम्यगाचान्तो धवलाम्बरः ॥ ४ ॥ सोष्णीषः सोत्तरीयश्च सपवित्राङ्गुलीयकः । सकलीकृतदेहस्तु सामान्यार्घ्येण पूर्ववत् ॥ ५ ॥ प्रोक्षणनिरीक्षणभसितंताडननेत्रबन्ध मण्डप प्रवेशशिष्यान्तःकरणशोधन-पुष्पाञ्जलिक्षेपाशिवकुम्भाग्निपूजनकुण्डोपान्तनाडीसन्धानमन्त्रसमर्पण पूर्णाहुत्यन्तं

कर्म सर्वे समयदीक्षोक्तं कृत्वा ततो मूलाङ्गमन्त्राणां क्रमात् कुर्वीत दीपनम् । अभियुक्त शिखाबी जसम्पुटानि पृथक् पृथक् ॥ ६ ॥ तारादीनि फडन्तानि मूलाङ्गार्णान्युदीर्य तु । त्रिवारं जुहुयादाज्यं मन्त्रस्फूर्तिकरं तु तत् || ७ || अथोर्ध्वकायशिष्यस्य नंवतन्तुविनिर्मितम् । देहायतं तु यत् सूत्रं पाशसंयमनाय तत् ॥ ८ ॥ अस्त्रप्रोक्षितं कवचावगुण्ठितमभ्यार्चितं शिष्यशिखायां बद्ध्वा दक्षिण- पादानुष्ठाक्रान्तं भुक्त्यर्थं लम्बयेत् पुरुषस्य | स्त्रियो वामानुष्ठाकान्तम् । मु- मुक्षीः पादाङ्गुष्ठे पूर्वं बद्ध्वा पश्चात् शिखायां तत्सूत्रं शिष्यसुषुम्नात्मकं ध्यात्वा ओं हुं सुषुम्नायै नमः इति शिष्यदेहात् सुषुम्नां संहारिण्या संगृह्य तत्सूत्रे संयोज्य सुषुम्नात्मकं सूत्रं सम्पूज्य वर्मणावगुण्ठ्य सान्निध्यार्थी त्रिवारं जुहुयात् ।