पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ [क्रियापाद:- नित्ययोगिने योगपीठसंस्थाय शाश्वताय ध्रुवाय अनाश्रिताय अना- थाय अनन्ताय शिवाय सर्वव्यापिने व्योमरूपाय व्योमव्यापिने नमः । पदान्येकादशात्रैव नित्ययोगिनआदितः ॥ २२१ ॥ व्योमव्यापिपदान्तानि स्थितान्येवं तु पञ्चधा | षष्ठया तु शान्तिकलया व्याप्तान्येवं विचक्षणैः ॥ २२२ ॥ षड्विधाध्वमयी व्याप्तिर्वोद्धव्या क्रमशो भवेत् । १७० तथैव शान्त्यतीतायां शिवतत्त्वं व्यवस्थितम् || २२३ ।। वर्णाः षोडश सर्गाद्याः स्वराः स्युस्ते विलोमतः । अस्त्रेशानौ तथा मूलं त्रयो मन्त्रा भवन्ति हि ॥ २२ ॥ निवृत्यादीनि भुवनान्यत्र पञ्चदशैव हि । निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च || २२५ ॥ शान्त्यतीतेति हि कलाः स्युर्बिन्दिौ भुवनानि हि | इन्धिका दीपिका रोचिर्मोचिका चोर्ध्वगा तथा || २२१ ॥ १ भुवनादीनि पञ्च स्युस्तानि नादकलाः खलु । व्यापिनी व्यामरूपा चाप्यनन्ता चाप्यनाथया ॥ २२७ ।। अनाश्रिता चेति कलाः शाक्ताः स्युर्भुवनान्यपि |

मन्त्राद्यं प्रणवं यत् तद् विलोमेनान्तकं तु तत् ॥ २२८ ॥ पदमेकं भवेदेवमध्वायं पञ्चधोदितः । शान्त्यतीतकलाव्याप्तं विद्यादित्यध्वनां क्रमात् || २२९ ॥ षड्विधा व्याप्तिरुद्दिष्टा शैवागमविनिर्णयात् । भुवनानि चतुर्विंशत्यधिकं तु शतद्वयम् ॥ २३ ॥ षडध्वज्ञानवान् मुच्येन्मोचयेच्च भवार्णवात् । एकत्राध्वा षड्विधैकादश स्युर्मन्त्रास्त्वेकं चाप्यशीतिः पदानि । षट्त्रिंशच्चाप्यत्र तत्त्वानि वर्णाः पञ्चाशत् स्युः पञ्चसंख्याः कलाश्च ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे षडध्वनिर्णयपटलः सप्तदशः । 'स्ताः' क. पाठः