पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षडध्वनिर्णयाधिकारः] उत्तरार्धे सप्तदशः पटलः । भुवनानां चतुर्विंशत्यधिकं यच्छतद्वयम् । संक्षेपात् कथितं विद्यादेवं तत्त्वाध्वान स्थितम् ॥ १६३ ॥ पूर्णान्येतानि सर्वाणि भुवनानि शरीरिभिः । प्रवर्तितैः शिवेच्छातः क्रियाशक्तेर्विजृम्भणात् ॥ १६४ ॥ भूलोकान्तं शरीराणि पार्थिवैर्द्यणुकादिभिः । प्रारब्धान्यधिकैर्यस्मात् पार्थिवानि भवन्ति हि ॥ १६५ ॥ भुवर्लोका दिलोकेषु देवानां तनवः शुभाः । आप्याश्च तैजसाः काश्चिद् वायवीयाः स्मृताः काचेत् ॥ १६६ ॥ सर्वत्रगं स्मृतं व्योम पुर्यष्टकविमिश्रितन् । मनःप्रभृति तत्त्वेषु मायान्तं भुवनेष्विह ॥ १६७ ॥ तत्तत्तत्त्वप्रधानाः स्युर्देहा मायाविजृम्भणात् । शुद्ध विद्यादिशक्त्यन्तमणूंनां देहसङ्ग्रहः ॥ १६८ ॥ विद्यामयः स्मृतः शुद्धः शुद्धतत्त्वोपलम्भनात् । किन्तु निर्वाणदीक्षादौ प्राक्कर्मागामिकर्माभिः ॥ १६९ ॥ भुवनेष्वेषु सर्वेषु पशुः शोध्यः शरीरवान् । अलमतिविस्तरेण । अथाध्वनां क्रमादेषां व्याप्तिः सम्यङ् निगद्यते ॥ १७० ॥ पृथ्वीतत्त्वं क्षवर्णश्च मन्त्रौ हृदयसध्यकौ । कालाग्निरपि कूश्माण्डो हाटकं ब्राह्मवैष्णवे ।। १७१ ।। रौद्रं च भुवनान्यन्तर्ब्रह्माण्डस्य भवन्ति षट् । अण्डादू बहिः शतरुद्रा दशदिक्षु व्यवस्थिताः ।। १७२ ॥ कपालींशो ह्यजो बुद्धो वज्रदेहः प्रमर्दनः । १६५ विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ॥ १७३ ॥ अग्नी रुद्रो हुताशश्च पिङ्गलः खनको हरः । ज्वलनो दहनो बभ्रुर्भस्मान्तश्च क्षयान्तकः ॥ १७४ ॥ १. 'सू' क. पाठ:.