पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे सप्तदशः पटलः । स्वलोके भगवान् विष्णुरास्तेऽनन्तासने विभुः । योगिभिः कुमुदाद्यैश्च विष्वक्सेनादिभिर्गणैः ॥ १४५ ॥ चक्राद्यैश्चायुघैः सर्वैर्मूर्तिमद्भिरुपस्थितः । योजनानां तथा कोट्यां विष्णुलोकादथोपरि ॥ १४६ ॥ .रुद्रलोक स्थितस्तस्य प्रभावो नोदितुं क्षमः । ज्योतिःप्राकारसंवीतः सूर्यकोटिसमप्रभः ॥ ५४७ ॥ तंत्र दिव्यवपुर्देवस्त्रिणेत्रश्चन्द्रशेखरः । स्कन्दनन्दिगणेशैश्च गणैर्दिव्यवपुर्धरैः ॥ १४८ ॥ निर्णयाधिकारः] उपास्यमानः सारूप्यमुक्तैरीशार्चने रतैः । आस्ते दिव्यविमानेषु शश्वद् देव्या सहोमया ॥ १४९ ॥ अलं वर्णनया । भूरादिसत्यान्तेषु पृथक् पृथग् रुद्रास्तदधिपतयः सप्त । यथा मञ्जर्यौ- "भूमौ सुभद्रो दिवि वायुवेगः स्वर्गे महावीर्यपराक्रमाख्यः । रुद्रो महःस्थो विकटः परस्तात् ख्यातो महाकालकवैद्युतौ च ।। सत्यलोकेश्वरः श्वेतस्ततो ब्रह्मा ततो हरिः । रुद्रः स्वयं स्वलोकेशो ब्रह्माण्डान्तरितीरितः ॥” १६३ men अथ ब्रह्माण्डाद् बाह्यतो दशदिक्षु प्रतिदिशं दश दश रुद्रपुराणि तेषां नामधेयानि कपालीशादिशतरुद्राणां संज्ञावेद्यानि । अत्र पौष्करे - “लक्षयोजनमानानां तेजिष्ठानां पृथक् पृथक् । तत्रास्ते रुद्रशक्तिर्या भद्रकाली स्वकैर्गणैः ॥ एवं कालाग्निपूर्वाणि भुवनानि पृथक् पृथक् । भद्रकालीपुरान्तानि पृथ्वीतत्त्वे स्थितानि हि || " आहोतरशतं भुवनानीति यावत् । अतः परं च भुवनान्यप्तत्त्वादिस्थितानि हि । • तानि चातिविशालानि तेजिष्ठानि महान्ति च ।। १५० ॥