पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशान शिवगुरुदेवपद्धतो [क्रियापाद नित्याः शिवागमा वेदैः शिवेनादावभेदतः । नित्यस्थितास्त्वभिव्यक्तास्तस्मिंस्तेऽनादयो यतः ॥ ७१ ॥ यद् यन्नित्ये स्थितं शश्वदभिव्यक्तं च तन्मुखात् । नित्यमेव यथा कालकलाकाष्ठादिनादयः ॥ ७२ ॥ तथाच प्रकृतं तस्मादुक्तसाध्यं न संशयः । द्विविधागमानामीश्वरप्रणीततया प्रामाण्यस्थापनाधिकारः । ससिसृक्षुर्विभुर्विश्वमागमांश्च महेश्वरः ॥ ७३ ॥ स्वशक्तिव्यक्तिमादध्रे पूर्णचन्द्रः स्वभामिव । अत्र “चिदचिदनुग्रहहेतोरस्य सिसृक्षोर्य आद्य उन्मेषः । तच्छक्तितत्त्वमभिहितमविभागापन्नमस्यैव ॥" इति । तत्त्वप्रकाशे. - “शिवादभिन्ना सा शक्तिर्नित्या बलवती ध्रुवा । एकाप्यनेककार्याणां व्यक्तये बहुधोदिता ॥" इति । रत्नत्रयेऽपि - "इच्छाकार्यमनिच्छापि कुर्वाणेच्छा निगद्यते । ज्ञानमज्ञेयरूपापि क्रियामप्यक्रिया सती ॥ " इति । तस्मादिच्छाह्वया शक्तिः क्रियाशक्तिश्च सा भवेत् ॥ ७४ ॥ ज्ञानशक्तिश्च विज्ञेया तत्तत्कार्य प्रवर्तनात् । इच्छया प्रेरितो हीशः क्रियया कुरुतेऽखिलम् ॥ ७५ ॥ ज्ञानशक्त्या विजानाति सा च कुण्डलिनी मता । साम्याज्ज्ञानक्रियाशक्त्योः प्रसरो यः शिवात्मकः ॥ ७६ ॥ सदाशिवाख्यं तत् तत्त्वं विद्यादेहं शिवात्मकम् । तत्स्वरूपं तु परतः पूजाविषय उच्यते ॥ ७७ ॥