पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

मागमप्रामाण्यस्थापनाधिकारः ] उत्तरार्धे प्रथमः पटलः । एतस्मादपि वेदानां वक्ता ज्ञेयो महेश्वरः ॥ ६१ ॥ तथाच न्याये- इति । "वेदस्य पुरुषः कर्ता नहि यादृशतादृशः । किन्तु त्रैलोक्यनिर्माणनिपुणः परमेश्वरः ॥" यद्येवमागमानां हि जन्म सिद्धं महेश्वरात् । आदिमत्त्वादनित्यत्वं श्रुतेः स्यादिति केचन ॥ ६२ ॥ वदन्ति चेन्न तत् साधु यतोऽनादिर्महेश्वरः । नित्यशुद्धोऽमलो धीमान् मन्त्रविद्यातनुः स्वयम् ॥ ६३ ॥ यास्य विद्यातनुः सापि नादिरनपायिनी तथाच श्रुतिः - इति । 9. - "या ते रुद्रशिवातनूर घोरापापकाशिनी तया नस्तनुवा शन्तमया गिरिशंता ॥" तस्मादभिन्ना तत्संस्था लैवः काष्ठा कलादिवत् ॥ ६४ ॥ तस्यैवेच्छाक्रियाज्ञानशक्त्युत्कर्षापकर्षतः । बिम्बादिपरिणामेन सूक्ष्मान्तर्वर्णसङ्ग्रहात् ॥ ६५ ॥ वैखर्यादिपदैर्व्यक्ति प्राप्यैषा शिववक्रतः । तद्गता वा विनिर्याति शश्वद् वेदागमात्मिका ॥ ६६ ॥ सा वागुत्परित्रापि परतः किञ्चिदुच्यते । तां वाचमुपजीवन्ति विश्वे विश्वेश्वरोदिताम् ॥ ६७ ॥ सिसृक्षुर्विसृजत्यनां पुनर्ग्रसति संहृतौ । सृष्टिं करोति कारुण्यात् पुंसां भुक्त्यै च मुक्तये ॥ ६८ ॥ स्विन्नानामिह संसारे विश्रमार्थं च संहृतिम् । अनादिः स शिवो मुख्यो यथान्येभ्यो विलक्षणः ॥ ६९ ॥ तथा तद्वदेोदीर्णा वाचोऽन्याभ्यो विलक्षणाः । शिवागमाश्च वेदाश्च नित्या एव प्रमाणतः ॥ ७० ॥ • काळे का' . पाठः- २. 'च' क. पाठः.