पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ यमुना नर्मदा तापी कृष्णवेण्णा सरस्वती | तुजभद्रा च कावेरी सिन्धुताम्रादिकास्तथा ॥ १२ ॥ स्पृष्टाः पीतास्तथा स्नाताः सर्वाः पापापहाः स्मृताः । इदं तु भारतं वर्षं नवद्वीपविभूषितम् ॥ ६३ ॥ कुमारीहिमवन्मध्ये द्वीपोऽयं पुण्य उच्यते । कर्मभूमेिरियं स्वर्गमपवर्गे च गच्छताम् ॥ ६४ ॥ अन्ये म्लेच्छजनाकीर्णा द्वीपास्ते भारतस्य ये । इन्द्रद्वीपः कशेरुश्च ताम्रवर्णो गभस्तिमान् ॥ ६५ ॥ नागः सौम्यश्च गान्धर्वो वारुणश्चाष्टमः स्मृतः । अस्मिन् कुमारीद्वीपे तु देवर्षीणां तु मुख्यशः ॥ ६६ ॥ स्थानानि यानि तानि स्युः संक्षेपादत्र तान्यपि । अप्तत्त्वादिषु वक्ष्यन्ते षट्पञ्चाशत् पुराण्युत ॥ १७ ॥ अमरेशादिसंज्ञा भिर्डश्यन्तेऽत्रापि तानि ह । शम्भोः स्थानानीति यावत् । अत्र महेन्द्रे जामदग्न्यश्चाप्यगस्त्यो मलयाचले || ६८ ।। सह्ये ब्रह्महरीशानाः कुमारः शुक्तिमद्भिरौ । ऋक्षे शिवो निवसति पारियात्रे नृकेसरी ॥ १९ ॥ विन्ध्ये दुर्गा हिमवति नरनारायणाश्रमः । केतुमाले नरा नीलाः स्त्रियश्चोत्पलसन्निभाः ॥ ७० ॥ क्षीरान्नभोजिनो रुद्रभक्तास्ते चायुतायुषः । रम्ये रजतसङ्काशाः पञ्चसाहस्रजीविनः ॥ ७९ ॥ मध्वाशा ब्रह्मभक्तास्ते रम्याङ्गाः स्थिरयौवनाः | हिरण्यके हेमवर्णा द्राक्षाशाश्चायुतायुषः ॥ ७२ ॥ सूर्यभक्ता नरास्तद्वत् कुरुवर्षे सुरोपमाः । श्यामवर्णा मिथुनजाः कल्पवृक्षोपजीविनः ॥ ७३ || आयुर्द्वादशसाहस्रं तेषां पूज्यो शिवौ स्मृतौ । कैलासे हेमकूटे च हिमवत्युत्तरेऽपि च ॥ ७४ ॥ १५६