पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[1] उत्तरार्धे सप्तदशः पटलः । प्रतिभयभटमुण्डसम्बरः कृत्तिवासाः सितभसितसिताङ्गो भाति कालाग्निरुद्रः ॥ १२ ॥ सप्तकोटिगणैर्भी मैरात्मवेषानुकारिभिः । रुद्रैः परिवृतो देवस्तेषां चैव दशेश्वराः ॥ १३ ॥ धूम्रेश्वरश्च कपिलः कालकोऽघीश्वरस्तथा । जलदश्चञ्चलोऽर्थेश ईशोऽनन्तश्च पद्मभूः ॥ १४ ॥ एते पूर्वादिदशदिक्षु प्रतिसप्ततिलक्षगणानामधिपतयः सपरिवारास्तिष्ठन्ति । कालाग्निभुवनादूर्ध्वं कूष्माण्डभुवनं स्थितम् । योजनानां नवतिभिर्लक्षैस्तद्विस्तृतोच्छ्रितः ॥ १५ ॥ तन्मध्ये पञ्चसाहस्रयोजनस्तस्य चालयः | कूष्माण्डस्तु सहस्रयोजनतनुस्त्र्यक्षैस्त्रिभिश्चाननै- र्दंष्ट्राभीषणदन्तुरैश्च दहनज्वालाट्टहासात्मवान् । विद्युत्पिङ्गजट: करैर्डमरुकं खट्वाङ्गपाशाङ्कुशान् बिभ्रच्छूलकपालवह्निभुजगानान्त्रा स्थिमालाधरः ॥ १६ ॥ अप्रिच, घण्टाशृङ्खलबद्ध केशवसनः प्रेतासने संस्थितो भस्मोद्धूलितविग्रहश्च भुजगैर्नानाविधैर्भूषितः । भूतप्रेतपिशाचजम्भकगणैः षट्कोटिसंख्यैर्वृतो भीमः स्वें भुवने विभाति भगवान् कूष्माण्डरुद्रः स्थितः ॥ १७ ॥ तस्याघस्तात् परितः पञ्चकोटिसंख्यया नरकाण्यतिदुःखानि पच्यन्ते येषु पापिनः ॥ १८ ॥ तेषामपि च मुख्यानि द्वात्रिंशन्नरकाणि तु | तेषामपि त्रयो वर्गाः स्युस्तेषां चाधिपास्त्रयः ॥ १९ ॥ रौरवः कुम्भीपाकोऽवीचिश्च । तानि च रौरवमहारौरवशीतोष्णसन्तापन- विदारणपङ्कमहापङ्कासिपत्रवनसूचीमुखकालसूत्रक्षुरघारसंज्ञान्येकादश रौरवप्र- धानानि । तद्वत् कुम्भीपाकाङ्गारनिचयश्वभक्षणासृक्पूयपङ्कककचपाटनतप्तलो-