पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पडध्वनिर्णयाधिकारः] उत्तरार्धे सप्तदशः पटलः । हुत्वा पूर्णाहुतिं चाथ कुम्भाग्निशिवानां प्रणामं कारयेत् । पुनः शिवं चामि- पूज्य त्रिः प्रदक्षिणीकृत्य सुवर्णकुसुमादिभिरशून्यहस्तः शिवं गुरुं च शिष्यो दण्डवत् प्रणमेत् । तमुत्थाप्य गुरुः शिष्यमाशीर्भिरभिनन्द्य च ॥ ७९ ॥ जातः समययोग्यस्त्वमिति ब्रूयात् प्रसन्नधीः । इहामुत्रार्थाप्त्यै खलु समयदक्षिति कथिता द्विजो जात्युद्धाराद् भवति पतिविद्याश्रयवशात् । ततः पूजाजप्यश्रवणविधियोग्यश्च स भवेत् तथा रुद्रांशात्मा प्रतिदिनशिवार्चादिगुणवान् || ८० ॥ अत्र ब्रह्मशम्भुः- “यथाव्यवस्थितान् वर्णान् सापेक्षान् स्वाश्रमानपि । स्थापयेन्नित्यमीशा (ना) ग्निगुरुपूजानतिक्रमात् || •पूर्वाश्रमानपेक्षं तु व्रतं यद् ब्रह्मचारिणः । भौतिको नैष्ठिको वापि सम्यगायातुमर्हति (?) ॥" इति । एतस्माद् भस्माधाराक्षसूत्रकौपीनदण्डांश्च जटाशिखयोरन्यतमां चेति पन्च मुद्राः पञ्चब्रह्मभिरङ्गैश्वाभिमन्त्र्याथ धारयेत् । नाडीसन्धानहोमः प्रथममथ भवेन्न सन्तर्पणार्चा- जात्युद्धारद्विजत्वैः प्रतिपदगमनाच्छक्ति चैतन्ययोगः । संस्काराद् रुद्रताप्तिस्तदनु निगदितं चोपवीतप्रदानं प्रायश्चित्तं प्रणामः समय इति भवेत् सामयी नाम दीक्षा ॥ ८१३॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे सामान्यक्रियासमयदीक्षापटलः षोडशः । अथ सप्तदशः पटलः । अथ निर्वाणदीक्षादिक्रियानिष्पत्तिसाधनम् । यथावदध्वनां षण्णां स्वरूपं तु निरूप्यते ॥ १ ॥