पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१४८ ईशानशिवगुरुदेव पद्धतौ (क्रियापाद: विष्णुरुद्रेश्वरसदाशिवेषु क्रमादायोज्य तानतिक्रम्य द्वादशान्ते संयोज्य ध्रुवे- णाभिपूज्य प्रणवहंसप्रणवैस्ततः संहारिण्या तं गृहीत्वा तथैव सुषुम्नया शिष्यस्य हृदम्भोजे निवेश्य हृदयसम्पुटहंसेन समरसीकृत्य द्वादशान्ताम्र- तेनाप्लाव्य पुनर्जातं निर्मलं कुमारं चिन्तयेत् । ब्रह्मादिकारणोपाधिशिवसंसर्गपावितम् । तज्जातं शिष्यमुद्भाव्य द्विजत्वेनोपपादयेत् ॥ ७४ ॥ अत्र मकुटोत्तरे - "अन्यं कीटकमादाय कुड्यसंवेष्टितं मृदा । भ्रमरो घूर्णनादाधैः स्वजातिं कुरुते यथा ॥ तद्वद् दीक्षासु संस्कारैर्निर्मलः शिवतामियात् ।" जात्युद्धारायाहुतित्रयं मूलेन हुत्वा ततो द्विजत्वापादनाय च ओं हौं शिवाय स्वाहा इति च हुत्वा, ओं भगवन्नयमात्मयोनि बीजाहार भाव देश- शुद्ध द्विजो भवतु स्वाहा । पुनराहुतित्रयेण हुत्वा रुद्रांशतामापादयेत् । ओं भगवन्नयमात्मा रुद्रो भवतु स्वाहा । " तत्संस्काराश्च पञ्चैव शिवाग्नेरिव " इति ब्रह्मशम्भुमतदर्शनाद् अग्निकार्यपटलमार्गेण गर्भाधानादिसंस्कारनिष्पत्तये सद्यादिभिः पृथक् पृथगभ्यर्च्य हृदयादिभिः पृथक् पृथग् जुहुयात् । संसारि- तद्विजसंस्कारेभ्यो (?) दीक्षितद्विजसंस्कारव्यतिरेकं दर्शयति । गर्भाधानं स्मृते शक्तौ (?) मलापायसमाश्रयात् । बीजं + + + + + + ब्रह्मादिस्पर्शशोधितम् ॥ ७५ ॥ व्यक्तिः स्वतन्त्रतायास्तु तस्य पुंसवनं भवेत् । मायात्मनोर्विवेकेन ज्ञानं सीमन्तकल्पना || ७६ ॥ ज्ञातयपरित्यागादुपादे (या ! य) परिग्रहः । जातकर्म भवेत् तस्य शिवत्वव्यञ्जकं हि तत् ॥ ७७ ॥ उक्तं हि नामकरणमित्थं संस्कारपञ्चकम् । ब्रह्मशम्भुरिह प्राह निष्क्रामान्नाशनादयः ॥ ७८ ॥ अशिवाः शिवमार्गेऽस्मिन् भवभूतिफला अपि । एतस्मादुपनिष्क्रामणादीनप्ये (तान) संस्कारान् जीवग्नेरूक्तमार्गेण कृत्वा ततोऽस्य यज्ञोपवीतं मूलेन दत्वा प्रायश्चित्तार्थ शतं सहसं वा प्रासादेनाज्येन