पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सामान्यक्रियाधिकारः] उत्तरार्ध षोडशः पटलः । तदुभयं मूर्तिमन्त्रैर्जपितं निदध्यात् । अयोमयीं कर्तरीं च तन्तुशिला- च्छेदनयात्रेण निदध्यात् । रजांसि पञ्चवर्णानि मण्डलार्थ प्रकल्पयेत् । 'रत्नाने हेम धान्यानि कुम्भं च करकं तथा ॥ ३१ ॥ कलशांश्चरुपात्राणि गन्धपुष्पादिकं च यत् । वासांसि च विकेशानि शुक्लान्यमिनवानि च ॥ ३२ ॥ समिंदाज्यातिलान् लाजान् स्नानद्रव्यादिकं च यत् । कल्पयेच्छान्त्यतीतादिकलामन्त्रैः पृथक् पृथक् ॥ ३३ ॥ मूलेन सितमुष्णीषं सप्तवारं जपेत् ततः । वेष्टयित्वा शिरसि तत् सोत्तरीयः समाहितः ॥ ३४ ॥ अनुग्रह: समर्थोऽस्मि सर्वज्ञोऽहं सदाशिवः । स्वतन्त्रोऽहं पशूनेतान् मोचयामीति चिन्तयन् ॥ ३५॥ अथ पात्रस्थान् विकिरान् वामहस्ते निधाय मण्डपस्य नैर्ऋत्यां दिशि स्थित्वेशानाभिमुखोऽघोरास्त्रे (ण) शिवास्त्रेण वा सप्त परिजप्य मण्डपमध्यादी- शानकोणान्तं ज्वलदग्निनिभान् विकिरानुत्तानेन दक्षिणे (न) हस्तेन विकिरेत् । विकिरेच्छर्वशर्वेतिपदेन । कुशमुष्ट्या धूधूपदेन विकीर्णान् संहृत्येशानकोणे संस्थाप्यं तत्रैव कृतपद्मपीठे शाल्यादकं दर्भासनं च निधाय सूत्रितं ह्रैमाद्येक - क्रमं शिवकुम्भं सुधौतं धूपितमधोमुखं निधाय तत्पृष्ठे कूर्चे च पृथिव्यादिप्रकृ- त्यन्ततत्त्वमयं कुम्भं ध्यात्वोत्तानायित्वा तत्कूर्चमुत्तानं तस्मिन् निधाय द्वादशा- न्तामृतं घ्यायंस्तीर्थसलिलैरापूर्य नवरत्नहिरण्यौषधिकुसुमगन्धाक्षतान् प्रक्षि- प्याश्वत्थ (प्ल?/ पल्ल) वान्युतानानि तस्मिन् निघायाक्षतफलाढ्यविधाविधानेनपि - घाय, आच्छाद्य शुक्कवसनद्वयशुक्लमाल्यस्तस्मिंश्चलाचलवृष सनसन्निविष्टम् । योगेश्वरं तु सशिवासनमूर्तिदेहमावाह्य गन्धकुसुमादिभिरर्चयित्वा ॥३६॥ कुम्भान्तिके तदनु दक्षिणतस्तथैव प्राक् संहृतेषु विकिरेष्वपि वर्धनीं च । आपूर्य कुम्भमिव शस्त्रज़पेन शक्ति त्वाबाह्य केसरिंगतां विधिनाभिपूज्य ||