पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सामान्यक्रियाधिकार:] उत्तरार्धे षोडशः पटलः । यस्यां तु पाशविश्लेषान्निवृत्त्यादिषु शोध्यते । अणिमादिगुणावाप्तिर्योगश्चैवैश्वरे पदे ॥ २१ ॥ अधिकारश्च तत्रादौ दीक्षा सा साधकाङ्क्षया | पूर्वोदितैरपि गुणैः सह दीक्षया स्यान्निर्वाणया भवसमुद्रतरी: स्वसंवित् । कार्यक्षयादितनुधर्मविपर्ययेण सर्वज्ञतादिगुणलब्धवरं शिवत्वम् ॥ २२ ॥ शिष्यगुरुः परिवृतो विधिनावगाह्य साध्यक्रियाः परिसमाप्य समाहितात्मा | दीक्षालयं तु नवसप्तकपञ्चहस्तं शक्त्या कृतं तु चतुरश्रमतीव रम्यम् ॥ २३ ॥ अश्वत्थतोरणचतुष्टयमूलसंस्थैर्द्वारेषु पूर्णकलशैश्च चतुर्दिशासु | लाजा तैरपि फलैः कुसुमै विचित्रैः संशोभितं च विविधाङ्कुरपालिकाभिः ॥ चन्द्रांशुपाण्डुरविशुद्धवितानमध्यं पर्यन्तलम्बितदुकूल विशेषशोभम् । मुक्तावली कुसुमदामकृतावलम्बं बाह्ये च शुक्लनवकाण्डपटं समेत्य ॥ २५ ॥ सूक्ष्मावदातवसनः सितमाल्यगन्धो रत्नैर्विचित्रकन काभरणोज्ज्वलाङ्गः । भौताङ्घ्रिपाणियुगलः सलिलैर्विशुद्धैराचम्य मौननिरतस्तु पवित्रपाणिः ॥ २६ ॥ अथ सामान्यार्थ्यहस्तोऽस्त्रेण द्वाराणि सम्प्रोक्ष्य पश्चिमद्वारे नित्यवद् द्वारपालानिष्ट्वा पार्ष्णित्वा तच्छोटिकातर्जनीत्रयैः (?) विघ्नानुत्सार्थ नाराचास्त्रं क्षिप्त्वान्तः प्रविश्य प्रतिनिवृत्त्य देहल्यां पुष्पेणास्त्रं निधाय मण्डपं तत्त्वदृष्ट्या वक्षिमाणः प्रदक्षिणं पारक्रम्य ब्रह्मस्थाने पुष्पं निक्षिप्य स्वासन मिष्टोदङ्मुख उपविश्य भूतशुद्धिं च कृत्वा प्राकं प्राकृतादिभवदेहमपास्य बुद्ध्या सोऽहं सदाशिव इति स्वतनुं विभाव्य | गन्धानुलिप्तशिवहस्तनिविष्टमन्त्रो नित्यक्रमेण विधिवत् सकलीकृतात्मा ॥ २७ ॥ हृत्पद्मकोटरशिवं मनसार्चयित्वा नाभिस्थमग्निमपि बिन्दुगतं च शम्भुम् । तालत्रयेण च बहिः प्रविधाय रक्षां स्वातास्त्रवप्रपरिनिष्ठितशक्तिभिश्च ॥ २८ ॥ अथापाद्य विशेषार्ध्वं स्नानद्रव्याणि शोधयेत् ॥ २९ ॥ कृत्वा तु पञ्चकोष्ठानि समसूत्रनिपाततः । तत्र मध्ये शिवतत्त्वे सुप्रतिष्ठिताख्ये कोष्ठे क्षीरमीशानमूलाभ्यां पा समापूर्य प्राच्यां सदाशिवतत्त्वे स्वशान्ताख्ये कोष्ठे तत्पुरुषेण वर्मणा च द-