पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३८ ईशान शिवगुरुदेवपद्धतौ सबीजा समयोपेता समयाचारसंयुता । पाशच्छेदादिसंयुक्ता विदुषामेव सा स्मृता ॥ १० ॥ निर्बीजा तु पुनर्दीक्षा राज्ञां बालाबलास्वपि । अतिवृद्धातिरुग्णानां बालिशानां च शस्यते ॥ ११ ॥ साधकाचार्ययोर्नित्यंक्रियानैमित्तिकादिषु । स्वपरार्थाधिकारित्वात् सबीजैव विधीयते ॥ १२ ॥ सा च क्रियावती पूर्वा ज्ञानवत्यपरा स्मृता । या मण्डपरजःकुण्डपाशच्छेदाध्वशोधनैः ॥ १३ ॥ द्रव्यहोमादिसंयुक्ता दीक्षा सोक्ता क्रियावती | विना मण्डपकुण्डाद्यैर्मनोव्यापारमात्रतः ॥ १४ ॥ सम्यग्ज्ञानावबोधान्ता दीक्षा ज्ञानवती स्मृता । सा च चतुष्प्रभेदा चाक्षुषी स्पर्शदीक्षा वाचिकी मानसी चेति [क्रियापाद: तद् यथा ध्यायञ् शिवात्मा समवेक्ष्य शिष्यं तस्मिन्नियम्याध्वगणं दृशैव । छित्वा तु पाशांश्च शिवत्वमस्मिन् सम्पादयेद् या खलु चाक्षुषी स्यात् ॥ १५ ॥ रुद्रः स्वयं मन्त्रतनुः स्वहस्ते पद्मे समूर्त्यङ्गयुते समूले । स्मृत्वा शिवं यत् स्पृशतीह तेन सा स्पर्श दीक्षा च्युतपाशबन्धा ॥ १६ ॥ विश्वाध्वसंयुक्तसदाशिवात्मा मन्त्रान् स्ववक्त्रे विनिधाय सर्वान् । छित्त्वास्य पाशान् क्चस क्रमेण संदक्षियेद् यत्र तु वाचिकी स्यात् ॥ १७ ॥ स्वयं शिवात्मा निखिला युक्तः स्वहृत्सरोजे सकलं समन्त्रम् | स्मरन् शिवं मानसदीक्षयामुं नियोजयेज्ज्ञानवशाच्छिवत्वे ॥ १८ ॥ क्रियावत्याप समयदीक्षा निर्वाणदीक्षा साधकदीक्षा चेति बहु- विधा । यत्र मलशोधनमात्रेण क्रियया संस्कृत्य शिष्यं समये प्रवेश्य रुद्रात्मतां चापादयेत् सा समयदीक्षा | षड् यत्र शुध्यन्त्यध्वानः क्रियावाप्तिश्च पुष्कला |॥ १९ ॥ तत् तु पाश शिखाच्छेदो योगः शिवपदे तथा । निर्वाणदीक्षा सा प्रोक्ता विशेषेणाधिकारिणाम् ॥ २० ॥