पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अग्निकार्यविधिः ] उत्तरार्धे पश्चदशः पटलः । १३३ ततो वागीश्वरीवागीश्वरौ स्वनाम्नाराध्य सकृत्सकृदाज्यं हुत्वा तौ द्वादशान्ते विसर्जयेत् । अथैवं पञ्चसंस्कार संस्कृतादग्नेः किञ्चिदुद्धृत्य बल्यादौ रक्षयेच्चरुपुरोडाशधूपाद्यर्थम् । यथोक्तं संहितायां - इति । 1 - " पाक्याश्चरुपुरोडाशाः पञ्च संस्कार संस्कृते । अनावाहितदेवेऽग्नौ होमस्त्वावाहिते भवेत् ॥” अथ मूलेन वौषडन्तेन पृथगाज्याहुतित्रयेणैकादश संस्कारान् कुर्यात् । तद्यथा - उपनिष्क्रामणान्नप्राशन चौलोपयनोपाकर्मत्रत संग्रहणव्रतोत्सर्जनगो- दानसमावर्तनविवाहाधानानि मूलेनैव कुर्यात् । अत्र मञ्जर्यामुक्तं "शि- वाग्नेः संस्कारेषु प्रकारभेदो दृश्यते गर्भाधान पुरस्सराश्च सकलाः कुर्यात् क्रियाः षोडश" इत्यादिभिः श्लोकैः यदुक्तं दशाक्षरव्योमव्यापिना गर्भाधानपुंसवन सी- मन्तोन्नयनजातकर्म नामकरणं पृथगष्टाष्टाहुतीभिश्चैकैकशः क्रमादधुत्वा निष्पाद्य शिवगायत्र्योपनिष्क्रामण मीशानेनान्नप्राशनं तत्पुरुषेण चौलं पुनरीशानेनोपन- यनमथ सद्यादिब्रह्मभिरुपाकर्मव्रतसङ्ग्रहणव्रतोत्सर्गगोदानसमावर्तनादि क्रमेण कृत्वा दशाक्षरव्योमव्यापिना विवाहं प्रासादेनाग्न्याधानमित्युक्तयोर्मार्गयोर- न्यतमेन संस्कृतेनैवाग्निना नित्यनैमित्तिकक्रियाकाण्डकाम्यानि शैवानां सि- ध्यन्ति नान्यथा । अथ पूर्णां जुहोति । ततः स्रुचमाज्येन स्रुवेणापूर्य स्रुगु- परि स्रुवमधोमुखं निधाय स्रुगग्रे पुष्पं च तद्दण्डौ संहतौ शङ्खमुद्रया पा- णिभ्यां गृहीत्वोत्थाय विष्टसमपादस्तिष्ठन् स्रुगग्रदत्त दृष्टिहृदययुक्तमूलं वौषड- न्तमुखार्याज्यधारां शिवाग्नेर्लब्धानुज्ञः शिवासनादिक्रमेण साङ्गमूर्त्यांवरणम मेर्हृदयकमले शिवमावाह्य प्ररोचनान्तं कृत्वार्ध्यादिभिर्दीपान्तैर्यथोपपत्त्यस्य च शिवयोर्नाडीसन्धानं विदध्यात् । यथा पौष्करे - इति । - "बहिस्थशिवनासाग्रनिर्गतज्योतिषा सह । सन्धानं पिङ्गलानाड्या कृत्वा कर्मसमापनात् ॥ हूयमानं हविर्यत् तत् सुषाविष्य (न्दः न्दि) चिन्तयत् । द्वयोः सुषुम्नामार्गेण शिवस्याह्लादकारणम् ॥ "