पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१२६ तद्यथा ईशानशिवगुरुदेव पद्धतौ [क्रियापादः एषां च शेषं सकलं पुरोवद् वर्णाद्यमेकावरणोदितानाम् । ज्ञेयं च पञ्चावरणस्थितानां मूर्त्याह्वये यत्पटले तदुक्तम् ॥ ४ ॥ सपञ्चवक्रं कमले निषण्णं द्विपञ्चबाहुं स्फटिकावदातम् । कपर्दबद्धेन्दुकलं त्रिनेत्रं सदाशिवं षोडशवर्षकल्पम् ॥ ५ ॥ भुजङ्गघण्टाभयदाङ्कुशान् स्वैः पाशं भुजैर्दक्षिणतो दधानम् । तथा त्रिशूलं परशुं च खड्गं वज्रं च वह्निं क्रमशोऽपरैश्च ॥ ६ ॥ नागोपवीतं सुविभूषिताङ्गं तरक्षुचर्माप्रतिमं वसानम् । आनीलकण्ठं भसिताङ्गरागं निःशेषसौन्दर्यविशेषरम्यम् ॥ ७ ॥ सञ्चिन्त्य तत्पङ्कजकर्णिकायां प्राग्वद् यजेदप्यथवैकवक्रम् । दोर्भिश्चतुर्भिर्युतमिन्दुमौलिं ज्ञानक्रियेच्छात्रिदृशं प्रसन्नम् ॥ ८ ॥ घृताक्षमालात्रिशिखं क्रमात् तं यजेत् सखट्टाङ्गकपालखण्डम् । विभूषितं शारदनीरदाभं कपर्दिनं पङ्कजसन्निविष्टम् ॥ ९ ॥ सहाङ्गवक्रावरणं तदेकं विद्येश्वरैरावरणं द्वितीयम् । उमादिभिश्चावरणं तृतीयमिन्द्रादिभिर्मातृगणैश्चतुर्थम् ॥ १० ॥ वज्रादिभिः प्रागुदितैर्दशास्त्रैः स्यात् पञ्चमं त्वावरणं यथावत् । हृत्तारपूर्वैर्निजनामधेयैर्यजेच्चतुर्थ्या(च) नमोन्तमेतान् ॥ ११ ॥ पद्मबाह्ये तु विद्येशानुमादीन् द्वारबाह्यतः । तद्ब्राह्यवीथ्यां, लोकेशानस्त्राण्येषां बहिर्यजेत् ॥ १२ ॥ पूज्यो ह्यनन्तस्त्वथ सूक्ष्मनामा शिवोत्तमश्चापि तथैकनेत्रः । प्राग्दक्षिणाप्येन्दुदलान्तपीठव्यवस्थिताब्जेषु पृथङ्निविष्ठाः ॥ ११ ॥ ततः शिखण्डी श्रीकण्ठश्चैकनेत्रोऽनलादिषु । ++++++++ विद्येशास्त इमे क्रमात् ॥ - ॥ उमाचण्डौ च नन्दीशमहाकालौ गणेश्वरः । 'भृङ्गी च वृषभस्कन्दावुदग्द्वारादिषु स्थिताः ॥ १५ ॥ एत एवोचराशादिचतुर्द्वारेषु युग्मशः । पूज्याः पवित्रादिषु च स्थिरलिङ्गे जयावलौ ॥ १६ ॥