पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पद्मावरणपूजाविधिः ] उत्तरार्धे चतुर्दशः पटल: इति । यथा सुषुप्त्यवस्थायां स्थितिर्दृष्टा शरीरिणः । तथा पूजावसाने तु सापेक्षोद्वासनं स्मृतम् ॥ लिङ्गे स्थिरे चले वापि प्रतिष्ठितशिवस्य तु । यथा हि तस्य कुण्डेऽग्नेः कालेकाले प्रबोधनम् || होमादौ क्रियते (चा) न्ते तत्र तस्यैव गोपनम् । तथा स्यात् स्थापिते लिङ्गे विधिरावाहनादिकः || सापेक्षे तु विसर्गेऽर्घ्यं दत्त्वा शम्भोः पराङ्मुखम् । मुद्रां परां दर्शयित्वा चोत्थाप्याङ्गानि चास्त्रतः ॥ संहारिण्या शिवं ध्यात्वा मूर्तीमूर्तौ (?) नियोजयेत् । अष्टपुष्पिकयाभ्यर्च्य ध्यायेत् तं निष्कलात्मकम् | ततश्चार्ध्यादिपात्रेभ्यो मन्त्रान् संहृतिमुद्रया | सम्पूज्य निष्क्रम्य बहिर्गर्भागारं तु वर्मणा ॥ विहाय तद्बहिर्गत्वा क्षालिताङ्घ्रिकरद्वयः । आचम्याथ शिवं ध्यात्वा च्युतस्खलितशुद्धये ॥ जपित्वा संहितामन्त्रान् दानं दद्याच्छिवार्पणम् ।" इतीदमेकावरणं तु पूजनं सदाशिवस्योदितमिष्टसिद्धिदम् । १२५ निरूप्य नानाविधशैवसंहिताः शिवङ्करं शैवजनप्रियङ्करम् ॥ १७२ ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे एकावरणार्चनापटलस्त्रयोदशः ! - अथ चतुर्दशः पटलः । पूजां तु पञ्चावरणं प्रवक्ष्ये सपञ्चमन्त्रात्मतनोरभीष्टाम् । पञ्चाननस्येह सदाशिवस्याप्येकाननस्योदिततुल्यकल्पाम् ॥ १ ॥ पूर्वोदितं सर्वमिहापि तुल्यं ससूर्यपूजादि शिवासनं च । स्याद् ब्रह्मणा मूर्तिगतोऽत्र कश्चित् प्रयोगमञ्जर्युदितो विशेषः ॥ २ ॥ ईशानसंज्ञस्त्विह पञ्चवक्रश्चतुर्मुखास्तत्पुरुषादयः स्युः | विद्येश्वराश्वात्र चतुर्मुखास्ते शरत्रिशूलाश निचापहस्ताः ॥ ३ ॥