पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

एकावरणार्श्वनाधिकारः ] उत्तरार्धे त्रयोदशः पटलः । निवेद्यैवं सदात्मानं जपं पूजां च (भु ! भक्तितः । ततो नमस्कृत्य शिवं लब्धानुज्ञः शिवेन तु ॥ १२७ ॥ यथोक्तमग्निकार्ये तु सम्यक् कृत्वा समाप्य च । अग्निष्ठं तु शिवं लिङ्गे समायोज्यानलं तथा ॥ १२८ ॥ अथैकावरणं देवे वक्त्राङ्गेषु नियोजयेत् । देवं च लिङ्गमूर्तौ तु पुनरर्ध्यपुरस्सरम् ॥ १२९ ॥ अष्टपुष्पिकयाभ्यर्च्य सापेक्षं तं विसर्जयेत् । योगपीठं च मूर्तिश्व शिवस्तस्याङ्गपञ्चकम् ॥ १३० ॥ इत्यष्टौ पृथगष्टाभिर्मन्त्रैः सत्कृत्य पूजयेत् । सापेक्षो निरपेक्षश्च विसर्गे द्विविधः स्मृतः ॥ १३१ ॥ लिङ्गे परिगृहीते तु (स्थिरे) वाथ चलेऽपि वा । सापेक्षं तु विसर्गः स्याच्छिवसान्निध्यकारणात् ॥ १३२ ॥ निरपेक्षं तु सामान्यलिङ्गेषूद्वासनं स्मृतम् । सामान्यान्यपि लिङ्गानि क्षणिकानि हि मृन्मयम् ॥ १३३ ॥ सैकतं पिष्टजं चाथ नावनीतं च गोमयम् । फलजं लिखितं चान्नमिति सामान्यमष्टधा ॥ १३४ ॥ एतानि सद्यो निर्माय तदैवावाह्य शङ्करम् । पूजयित्वा यथान्यायं निरपेक्षं विसर्जयेत् ॥ १३५॥ नैषां जलाधिवासो वा स्थापने शयनं न च । न तिथिर्न च नक्षत्रं लक्षणोद्धारणं नहि ।। १३६॥ सद्यः सपीठं सम्पूज्य विसृज्याप्सु क्षिपेच्च तत् । १२३ अयमेव विधिस्तुल्यः स्थण्डिलेऽग्नौ च ( त द )र्पणे ॥ १३७ ॥ कुम्भेजले च पूजायामात्मन्यपि सदा भवेत् । विशुद्धगोमयाम्भोभिर्विलिप्ते चतुरश्रके ॥ १३८ ॥ परिकल्प्यासनं चेष्ट्वा तत्रावाच यथाविधि । पूजयेत् स्त्रपनं त्वत्र मानसं तु न बाह्यतः १३९ ॥