पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ रौरवं माकुटं चैव किरणं लम्बितं तथा । चन्द्रज्ञानं वीरभद्रं सिद्धं सान्तानिकं ततः || शर्वोद्भातं च विमलं वातूलं चेत्यनुक्रमात् । रुद्रभेदोद्भवान्येव तन्त्राण्यष्टादशैव हि ॥ एषां भेदोपभेदाश्च तत्तत्प्रकरणान्यपि । सुबहूनीत्यतोऽस्माभिर्निर्दिश्यन्ते न नामभिः || उपभेदेन भेदानामस्य संख्या न विद्यते । भेदान्तराणि सर्वाणि महान्ति न महान्त्यपि " ॥ इति । स्वायम्भुवे - “पुनः स्वेच्छावतारेषु तन्त्र पाशुपतं तथा । वाकुलं सोमतन्त्रं च जगाद परमेश्वरः ॥ तत्र शैवं हि मुख्यं स्याद् यदादौ शिवभाषितम् । एभिः शैवादिभिस्तन्त्रैश्चतुर्भेदविलक्षितैः ॥ दीक्षादिसत्क्रियाचर्याज्ञानयोगैर्महेश्वरः । दुःखपङ्काद् भवाम्भोधेस्तारयत्यमलानणून् || अपरागमभेदोऽपि प्रथमो दशधा स्मृतः । ऋग्वेदोऽथ यजुर्वेदः साम चाथर्व एव च ॥ शिक्षा कल्पो निरुक्तं च च्छन्दो ज्यौतिषमेव च । ततो व्याकरणं चैव वेदानामित्यतो दश || मीमांसा न्यायशास्त्रं च पुराणं स्मृतिरेव च । चतुर्भेदा हि विद्यास्ताः सर्वास्त्वेवं चतुर्दश || एतासामपि विद्यानां वेदादीनां पृथक् पृथक् । शाखाश्च संहिताभेदाः शास्त्रभेदाश्च नैकषा || संस्म्यातुं प्रायशोऽशक्याः शिवेच्छातः प्रवर्तिताः । तदेकप्रत्ययात् साध्यैरग्निष्टोमादिकर्मभिः ॥ नित्यैर्नैमित्तिकैः काम्यैरिष्टापूर्तेश्च नैकधा । स्वर्गादिपाशवान् भोगानिह चामुत्र चाप्नुयात् || १. 'ल' क. पाठः [क्रियापादः