पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

एकावरणानाधिकारः] अत्र उत्तरार्ध त्रयोदशः पटलः । पुष्पैर्धूपैः पुनश्चेष्ट्वा भ्राम्यमारात्रिकं भवेत् । शिवस्य दक्षिणे भागे पद्मे मूलाङ्गग (र्हि ? र्भि) ताम् ॥ १०९ ॥ अक्षमालां तु गन्धाद्यैर्धूपान्तमभिपूजयेत् । "अक्षाणामक्षकल्पानां संयमो यः प्रसूयते । दृष्टादृष्टफलं चेष्टमक्षसूत्रं तदुच्यते ॥ शतेनाष्टाधिकं चा (ष्ट ? क्ष ) मक्षाणां मेरुणा सह । तदर्धेनाथ पादेन संस्कृतं सर्वशम्बरैः || ” इति ब्रह्मशम्भुः । अत्र मोक्षार्थी पञ्चविंशत्या धनार्थी त्रिंशता जपेत् ॥ ११० ॥ पुष्ट्यर्थी सप्तविंशत्या चतुःपञ्चाशता श्रियै । सर्वकामफलावाप्त्यै शतेनाष्टाधिकेन तु ॥ १११ ॥ कन्याक (र्ति ? ल्पि) तसूत्रेण त्रिवृता त्रिगुणेन तु । प्रोक्तं तु सम्मुखैरक्षैर्ग्रथितं मेरुमूर्धनि ॥ ११२ ॥ अक्षसूत्रं गुरोर्लब्धं तदभावे स्वनिर्मितम् । कुशबन्धैर्जपेन्मुक्त्यै रत्नैर्हेमैश्च भूतये ॥ ११३ ॥ ब्राह्मणः क्षत्रियो वापि शुभैः शुद्धेर्मितैः समैः । विट्छूद्रौ पुत्रजीवैस्तु रुद्राक्षैः सर्व एव हि ॥ ११४ ॥ रुद्राक्षास्तु स्वयं रुद्रादुत्पन्नास्ते शिवात्मकाः । तैर्जपन् धारयंश्चैनान् रुद्रत्वमधिगच्छति ॥ ११५ ॥ 'पशवोऽपि हि रुद्राक्षैः संयुक्ताः शिवतां गताः । " . इतेि शिवधर्मे । यावत् षोडशवक्रान्तमेकवक्रादिभेदतः । + + + प्रभवन्तीह श्रेष्ठमध्याधमाश्च ते ।। ११६ अटैकादशवक्रौ च षोडशास्या (न्ततो ? स्तथो ) त्तमाः । रुद्राक्षस्त्वेकवदनो दुर्लभ ह्युत्तमोत्तमः ॥ ११७ ॥ त्रिचतुः पञ्चवक्राश्च कनिष्ठाः सुलभाश्च ते । शेषास्तु मध्यमाः प्रोक्ताः सर्वे चोक्तफलप्रदाः ॥ ११८ ॥ १११