पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

एकावरणार्चनाधिकारः ] उत्तरार्धे त्रयोदशः पटलः । ज्वलदस्त्रात्मकं पुष्पं देहल्यां स्थापयेत् स्मरन् । विघ्नौघवारणं पश्चात् ओं वां वास्तुपुरुषाय नमः । ॐ वास्त्वविपतये ब्रह्मणे नमः । ब्रह्मस्थानेऽर्पयेदिति ॥ ३० ॥ प्रदक्षिणं यागगृहं वीक्ष्योपकरणान्यपि । ओं अं अनन्तासनाय नमः । इति स्वासनमभ्यर्च्य तत्रासीनोत्तरामुखः ॥ ३१ ॥ शोषणादिविधानं च भूतशुद्धिं समाचरेत् । पूर्वोक्तमार्गाद् गन्धाद्वै शिवहस्तं विधाय तु ॥ ३२ ॥ कलयेल्लिङ्गमुद्रां च करकच्छविका पुनः । अष्टात्रिंशत्कलान्यासं कृत्वात्मनि यथोदितम् ॥ ३३ ॥ आवाह्य हृदयाम्भोजे मूलमन्त्रं शिवात्मकम् । हृदयाद्यङ्गमन्त्रैस्तु षद्भिरात्मनि विन्यसेत् ॥ ३४ ॥ परमीकरणं कृत्वा शिवोऽहमिति भावयेत् । महामुद्रां समायोज्य प्ररोच्यात्मानमात्मना । ३५ ॥ तालत्रयच्छोटिकाभिर्वीक्षणैस्तर्जनी स्वनैः 1: 1 विघ्नान् ह्रत्वा विरिच्याशाः शोधयित्वावकुण्ठ्य तु ॥ ३६ ॥ आश्रयं शोघयित्वैवं मन्त्रं सिंहासने स्मरन् । हृत्पुण्डरीककुहरे ज्योतिर्लिङ्गे सदाशिवम् ॥ ३७ ॥ अङ्गुष्ठमात्रं मनसा सिद्धैर्दव्यैर्यथाक्रमम् । पूजयेन्निश्चलधिया चक्रवर्त्यपचारतः ॥ ३८ ॥ परमामृतविष्यन्दैर्नाभिकुण्डेऽनले शिवम् । सन्तर्पयेच्च भ्रूमध्ये प्रस्फुरद्विन्दुगह्वरे ॥ ३९ ॥ ध्यात्वा शिवं परं सूक्ष्ममन्तर्यागं समाप्य तु । स्वैक्यं सदाशिवं ध्यात्वा रक्षार्थं चाश्रयस्य तु ॥ ४० ॥ Q ११३