पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

११२ ईशानशिवगुरुदेव पद्धतौ निवेद्यान्तं तु सम्पूज्य ग्रहांश्चैव यथाक्रमम् । पद्माख्यां बिम्बमुद्रां च दर्शयित्वाभिनन्दयेत् ॥ २० ॥ यथाशक्ति जपित्वाथ दत्त्वा तु विसर्जयेत् । संहृत्य मुद्रया मन्त्रान् साङ्गं देवं ग्रहानपि ॥ २१ ॥ हृदये द्वादशान्ते वा सूर्यबिम्बे नियोजयेत् । तन्निर्माल्यादिकं सर्व तेजश्चण्डाय दापयेत् ॥ २२ ॥ तारवर्गादिपूर्वेण स्वनाम्नैवेशगोचरे । सर्वत्र नामभिः पूजा स्याच्चतुर्थ्यां नमोन्तकैः ॥ २३ ॥ सूर्यपूजाधिकारः । अथ त्यक्त्वा पवित्रं तदाचम्य द्वारमर्चयेत् | सामान्यार्ष्येण पुष्पैश्च प्रोक्ष्य द्वारं शिवास्त्रतः ॥ २४ ॥ ओं गं गणपतये नमः । ओं सं सरस्वत्यै नमः । (इति) दक्षिणवामस्थावूर्ध्वोदुम्बरके यजेत् । ओं गङ्गायै नमः । ओं यमुनायै नमः । ऊर्ध्वभागे यजेदेवं दक्षिणोत्तरभागयोः ॥ २५ ॥ ओं नं नन्दीशाय नमः । ओं मं महाकालाय नमः । इति दक्षिणवामस्थौ द्वारशाखाश्रितावधः । ज्वलदस्त्रात्मकं पुष्पं विघ्नसङ्घनिबर्हणम् ॥ २६ ॥ नाराचवच्छिवास्त्रेण पूजागेहोदरे क्षिपेत् । पाणिघातैस्त्रिभिर्भीमाञ्छोटिकाभिर्नभोगतान् ॥ २७॥ तर्जनीभिर्दिविष्ठांश्च विघ्नानुत्सारयेत् क्रमात् । [क्रियापादः ततस्तु मनसेन्द्रादीन् स्वाशासु स्थापयेत् (स्व ? सु) रान् ॥ २८ ॥ अत्र मञ्जर्याम् – इति । “इन्द्रादींल्लोकपालांश्च सायुधान् रक्षणोद्यतान् । दशदिक्षु प्रतिष्ठाप्य मण्डलान्तर्विशेत् स्वयम् ॥” अन्तर्दक्षिणपादेन देहलीमस्पृशन् विशेत् । द्वागाश्रित्योत्तरां शाखां ततः प्रतिनिवृत्य तु ॥ २९ ॥