पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सूर्य पूजा धिकारः ] उत्तरार्धे त्रयोदशः पटलः । तारबिन्द्वन्तवर्गादियुक्ताख्याभिर्नमोन्तकम् । तथैव परमात्मानं सूर्यपद्मासनं तथा ॥ ७ ॥ दीप्तां सूक्ष्मां जयां भद्रां विभूतिं विमलामपि । अमोघां विद्युतां चाष्टादिग्दलेषु क्रमाद् यजेत् ॥ ८ ॥ सप्तमस्य द्वितीयं तु स्वरैर्दीधैर्विभेदितम् । सबिन्दुमादौ शक्तीनां नमश्चान्ते नियोजयेत् ॥ ९ ॥ नवमीं कर्णिकायां च तारादिं सर्वतोमुखीम् । इष्ट्वाथ प्रस्फुरन्मुद्रां दर्शयेदथ भास्करम् ॥ १० ॥ वृत्तस्वतेजोबिम्बस्थं श्वेतपद्मोपरि स्थितम् । प्रोक्तमूर्तिधरं देवं सञ्चिन्त्य स्थिरधीर्हृदा ॥ ११ ॥ पुष्पैरञ्जलिमापूर्य स्वषोत्कं मूलसंयुतम् । उच्चार्य द्वादशान्ताब्जात् तदावाहनमुद्रया ॥ १२ ॥ आवाह्य स्थापयेत् पद्मे स्थापन्या सुसमाहितः । सन्निधान्या सन्निधाप्य रुद्ध्वा तं निष्ठुराख्यया ॥ १३ ॥ धेन्वा प्ररोच्याथार्ध्यादीन् दत्त्वा चैव खषोत्किना । साङ्गमूलेन चाराध्य पद्मं बिम्बं च दर्शयेत् ॥ १४ ॥ स्नानवस्त्रोपवीतानि दत्त्वाङ्गानि यजेत् क्रमात् । हृदयादीनि वह्वीशरक्षोवायुदुलेष्वथ ॥ १५ ॥ मध्ये नेत्रं ततश्चास्त्रं दिग्दलेषु स्वजातिभिः । मुद्रां हृदादीनां दर्शयेद् गोवृषां दृशः ॥ १६ ॥ त्रासनीमपि चास्त्रस्य पुनर्गन्धादिभिर्यजेत् । प्रागादिदिक्षु सोमं च बुधं चैव बृहस्पतिम् ॥ १७ ॥ पूजयेद् भार्गवं चाग्मिरक्षोवाय्वीशदिग्गतान् । अङ्गारकं शनैश्चारं राहु केतुमिति ग्रहान् ॥ १८ ॥ तारादिस्वाहृयाद्यर्णैर्विन्द्वन्तैरथ नामभिः । वन्दन्या तु प्ररोच्यैतान् गन्धाद्यैरथ भास्करम् ॥ १९ ॥ १११