पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

आवरणादिमूर्त्यधिकारः] उत्तरार्धे द्वादशः पटलः । सौम्यासौम्यास्त्वपरे चाप्यसंख्या नानारूपा वरवेषायुधाढ्याः । स्मर्तव्यास्ते दशदिक्स्था गणेशा ये वक्ष्यन्ते परतोऽस्मिन् समासात् ॥ पीतं रक्तं त्वथ कृष्णं च नीलं विद्युत्प्रख्यं बहुरूपं सुवर्णम् । अग्निज्वालाशशिसूर्यद्युतीनि वज्रादीनि क्रमशोऽस्त्राणि विद्यात् ॥ ८९ ॥ रक्षादक्षं निजलोकेश दिक्स्थं विघ्नान्निघ्नं पुरुषाकाररम्यम् । रक्ताकल्पं द्विभुजं स्वाङ्कशीर्ष प्राञ्जल्यस्त्रं खलु तत्तद्विधेयम् ॥ ९० ॥ तत्र गदा शक्तिश्च स्त्रियौ । कल्पानलसमप्रख्यं कोटिसूर्यसमप्रभम् । दंष्ट्राकरालवदनैर्वमदग्निशिखाकुलम् ॥ ९१ ॥ अनेकवक्त्रनयनमनेका युधभीषणैः । भुजैरनन्तैः शस्त्राणि मुञ्चन्तं परिपन्थिषु ॥ ९२ ॥ व्यालयज्ञोपवीताढ्यं नागभूषणभीषणम् । रक्तगन्धाम्बरधरं शिरोमालान्त्रभूषितम् ॥ ९३ ॥ सिंहव्यालाहि गृध्रश्वव्याघ्रक्रोडद्विपाननैः । भूतैः परिवृतं नैकैरट्टहासविभीषणैः ॥ ९४ ॥ रक्षकं शिवभक्तानां सर्वोपद्रवनाशनम् । ( हेदनं परदिव्यानां? ) परसैन्यनिवारणम् ॥ ९५ ॥ रूपं पाशुपतास्त्रस्य प्रोक्तमेतत् समासतः । भिन्नाञ्जनगिरिप्रख्यं रक्ताकल्पसुभीषणम् ॥ ९६ ॥ दंष्ट्राकरालवदनं प्रदीप्तोर्ध्वशिरोरुहम् । शूलस्य मूलं चेतालं खड्गं दक्षिणतोऽन्यतः ॥ ९७ ॥ भुजैर्डमरुकं चैव कपालं घण्टयाष्टभिः । शूलमध्यं च दधतं व्याघ्रचर्माम्बरं विभुम् ॥ ९८ ॥ सद्यःकृत्तस्रवद्रक्तसद्भटानन मालिकाम् । लूतवृश्चिकमालां च ( घण्टा ? कण्ठा) दाजानुलङ्घिनीम् ॥ ९९ ॥ नूपुरे कटिसूत्रं च क्रोडबन्धं तथाङ्गदैः । कटकानि तथा निष्कं कुण्डलोत्तंसकानि च ॥ १०० ॥