पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१०८ इशानशिवगुरुदेवपद्धतौ [क्रियापादः मेषारूढा हलचक्राब्जहस्ता नीलाकल्पा स्फुटभिन्नाञ्जनाभा । वाराही स्यात् सवराहास्यदंष्ट्रा घोरा रम्या निवसन्ती करञ्जे ॥ ७५ ॥ ऐन्द्री श्यामा वरमाल्यानुलेपा वज्रं पाशं वरदाभीतिके च । हेमाकल्पा दधती कल्पवृक्षच्छाया संस्था सचतुर्दन्तिवाहा ॥ ७६ ॥ कृष्णा रौद्री वटवृक्षेऽद्विकल्पा शूलं खड्गं डामरूकं कपालम् । रक्ताकल्पा दधती प्रेतवाहा चामुण्डा स्याद् भटमुण्डान्त्रमाला ॥ ७७ ॥ विघ्नाधीशो गजवक्त्रोऽञ्जनाभष्टङ्काक्षस्रग्वराभीतिहस्तः । रक्ताकल्पः श्री ++++++ भक्ष्यैः प्रीतो भगवानाखुवाहः ॥ ७८ ॥ सर्वा लोकै विविधा मातरोऽन्या नानावेषाः शुभवर्णायुधाढ्याः । तास्तास्तुष्टाः शिवया(गस्स ? गे स ) मेता ध्येयाः पूजामधिगम्य प्रसन्नाः ॥ रुक्मप्रख्या सकिरीटा चतुर्भिर्दोर्भिर्वज्रं दधती चाक्षमालाम् । अम्भोजं चाप्यभयं दिव्यरूपा शुभ्राकल्पाम्बुजसंस्था निवृत्तिः ॥ ८० ॥ रक्ताकल्पा स्फटिकस्वच्छवर्णा पाशाक्षस्रक्क मला भीतिहस्ता । नानारलमुकुटाद्यैरुपेता ध्येया रक्ताम्बुजसंस्था प्रतिष्ठा ॥ ८१ ॥ गुञ्जारक्ता सकपर्दा त्रिवक्रा चन्द्रोत्तंसा धृतशक्त्यक्षमाला । अब्जासीना जलजाभीतिहस्ता दिव्याकल्पा खलु विद्या कला स्यात् ॥ दोर्भिर्वक्रैरपि युक्ता चतुर्भिः कृष्णा कृष्णैर्वसनाद्यैरुपेता । सर्पाकल्पा सकपर्दा ध्वजाक्षस्रक् साभीतिः कथिता शान्तिसंज्ञा ॥ ८३ ॥ शङ्खक्षीरस्फटिकस्वच्छगौरा पञ्चास्या स्यात् सकपर्देन्दुखण्डा । . पद्माक्षस्रग्वरदाभीतिपाणिः : शुभ्राकल्पा जलजे शान्त्यतीता ॥ ८४ ॥ पद्मासीनं चतुरास्यं सुपीतं ध्यानैकामं द्विभुजाङ्कस्थमुद्रम् । ऊर्ध्वाक्षस्रक्कलशं दिव्यरूपं दिव्याकल्पं कथिताध्यात्मतत्त्वम् ॥ ८५ ॥ मेघानीलं श्रित पुर्यष्टकाब्जैर्दोर्भिः कुण्डी जलजार्यक्षमालाः । विद्याधारं त्वभयं बोधमुद्रां विद्यातत्त्वं विदधद् दिव्यरूपम् ॥ ८६ ॥ इन्दुश्वेतं सचतुर्बाहुवक्त्रं दिव्याकारं घृतटङ्काक्षमालम् । पद्मासीनं सकपर्दं समुद्रं सक्तं ध्येयं शिवतत्त्वं समाधौ ॥ ८७ ॥