पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

आवरणादिमूर्त्त्यधिकारः] उत्तरार्धे द्वादशः पटलः । प्रालेयेन्दुस्फटिकस्वच्छवर्णः पीताकल्पो मकुटी भूषिताङ्गः । नक्रारूढो धृतपाशः सुरूपो देवो ध्येयो वरुणः स्यात् प्रसन्नः ॥ ६४ ॥ गङ्गायमुनादिभिर्दिव्यरूपिणीभिर्नागैश्च परिवृतः । धूम्रो वायुर्ललिताङ्गो युवा स्यानीलाकल्पो युगबाहुर्मृगस्थः । १०७ हारी बिश्रद् ध्वजमप्यङ्कुशं च ध्येयो देवः सहितः स्यान्मरुद्भिः ॥ ६५ ॥ हेमाभासो मधुपिङ्गाक्षसौम्यो दिव्याकल्पो नरवाहो गदाधृक् । तुन्दी किंञ्चिद् बहलो ह्रस्वबाहुर्यक्षाधीशो निधिभिश्चावृतः स्यात् ॥ ६६ ॥ मुक्तावर्णो घृतशूलस्त्रिनेत्रः श्वेताकल्पः सकपर्देन्दुखण्डः । सौम्याकारो वृषवाहः शिवांशो विद्याधीशो भवतीशानदेवः ॥ ६७ ॥ विद्यामूर्तिभिः परिवृतश्च । तप्तस्वर्णप्रतिमो हंसवाहो वक्रैर्युक्तः स चतुर्भिर्भुजैश्व | साक्षस्रक्लुक् स्रुवकुण्डी कुशांश्च बिभ्रद् ब्रह्मा सकपर्द : सुरूपः ॥ ६८ ॥ बामतः सावित्र्या दक्षिणतः सरस्वत्या च प्रजापतिभिर्देवैश्च समस्त- लोकैः परिवृतः कुशध्वजश्च । नागाधी शैरखिलैः सेव्यमानः श्वेतरक्तप्रभया सौम्यरूपः । दिव्याकल्पः कमले चक्रहस्तो ध्येयोऽनन्तो वसुधाशेखरः स्यात् ॥ ६९ ॥ सहस्रफणामणिकिरणोद्भासितोत्तमाङ्गः स्यात् । शङ्खप्रख्यो वृषवाह स्त्रिनेत्रो नागाकल्पः सकपर्देन्दुखण्डः । भीमाकारोऽप्यभिद्रो वटाधः शूली टङ्की निवसन् वीरभद्रः ॥ ७० ॥ हंसारूढा त्वरुणाभा चतुर्भिर्वक्त्रैदर्भिर्धृतकुण्ड्यक्षमाला । ब्राह्मी देवी निवसन्ती पलाशे दिव्याकल्पा वरदाभीतिहस्ता ।। ७१ ।।. श्वेता सकपर्देन्दुरेखा टङ्कं शूलं वरदं चाभयं च । उक्षारूढा दधती सत्रिनेत्रा नागाकल्पा खलु माहेश्वरी स्यात् ॥ ७२ ॥ _ बन्धूकाभा ह्यरुणाकल्परम्या शक्त्यक्षस्रग्वरदाभीतिपाणिः । दिव्याकारा समयूरध्वजा या कौमारी स्यात् स्फुटमैौदुम्बरस्था ॥ ७३ ॥ मेघश्यामा धृतपीताम्बराढ्या श्रीवृक्षस्था सकिरीटादिभूष्ठा । शङ्खं चक्रं बरदं चाभयं च तार्क्ष्यारूढा दधती वैष्णवी स्यात् ॥ ७४ ॥