पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

आवरणादिमूर्त्त्यधिकारः ] उत्तरार्धे द्वादशः पटलः । मेषारूढो वरदामीतिशक्तीर्बिभ्रद्धस्तैररुणः स्वस्तिकं च । १०५ ज्वालामालामकुटः पञ्चवक्रो हेमाकल्पः सुमुखः सप्तजिह्वः ॥ ४१ ॥ श्वेतोष्णीषो नवनीताक्तदेहः साङ्गं चर्मापि च कृष्णं दधानः । पत्न्या युक्तः सितयज्ञोपवीतिः स्रुक्पाणिः स्याद् यजमानोऽध्वरस्थः ॥ सप्तच्छन्दस्तुरगस्यन्दनस्थो बन्धूकाभः सुमुखश्चारुरूपः । रक्ताकल्पाम्बरमाल्यानुलेपः सूर्यो वर्मी मकुटी पद्महस्तः ॥ ४३ ॥ अम्भोमूर्तिः कथिता शुक्लवर्णा नकारूढा वरपाशौ दधाना । मुक्ताजालैर्विविधैर्भूषिताङ्गी शुभ्राकल्पा युगमौलिः सुमौलिः ॥ ४४ ॥ एणारूढः पवनो धूम्रवर्ण. पीनाङ्गांसो मकुटी कुञ्चितभ्रूः । कृष्णाकल्पश्चतुरास्योऽङ्कुशी च दिव्याकारो युगबाहुर्ध्वजी स्यात् ॥ आकाशोऽपि स्फुटितेन्दुप्रकाशो दोर्भिः शूलं डामरूकं च शङ्खम् । खट्वाङ्गं चादधदर्धेन्दुमौलिध्यक्षो ध्येयः सकपर्दो वृषस्थः ॥ ४६ ॥ प्रालेयांशुर्हिम गोक्षीरगौरः शुक्लाकल्पो ललिताङ्गः किरीटी । शङ्खाम्भोजे वरदाख्यं गदां चाबिश्रद् दोर्भिस्तुरगस्थोऽभिपूज्यः ॥ ४७ ॥ शर्वाद्यष्टौ वृषवाहास्त्रिनेत्रा वेदास्यास्ते सकपर्देन्दुखण्डाः । शूलं वज्रं शर (चापौ ) दधाना नागाकल्पाः खलु ते मूर्तिपाः स्युः ॥ ४८ ॥ तद्वद्वणैः कमलस्वर्णरक्ताः शुक्कापीतावरणा रक्तकृष्णाः । मूर्तीशास्ते स्युरनन्तादयो ये विद्याधीशा अपि वर्णैः समानाः ॥ ४९ ॥ योगोपेताःः सुमुखाश्चारुरूपा धम्मिलाग्रग्रथितत्र + + +। सौम्याः सर्वे सुदुकूलाम्बराढ्या विद्याधीशाः कथिता नागहस्ताः ॥ ५० ॥ य ोषिद्रूपाण्यपि चाङ्गानि वर्णैः श्वेतस्वर्णारुणकृष्णानिभानि । ध्येयानि स्याद् वरदाभीतिकाव्यं त्र्यक्षं तेषामपि शूलं च टङ्कम् ॥ ५१ ॥ अत्र मञ्जर्या- इति । - "हृदयादीनि चाङ्गानि तद्रूपा द्विभुजाः स्त्रियः । बरदाभीतिहस्ताः स्युरस्त्रं किञ्चित् तु पिङ्गलम् || " J·