पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१०.४ इति । ईशानशिवगुरुदेवपद्धतौ “अष्टबाहुश्चतुर्वक्त्रः स्फटिकाभस्त्रिलोचनः । नागयज्ञोपवीती च विज्ञेयो ध्रुव ईश्वरः ॥।" [क्रियापादः श्वेता रक्ता त्वसिता पीतवर्णा श्यामा कृष्णा (चा)ञ्जना स्याज्जपाभा । ज्योत्स्नाभा वेत्युदिता चारुरूपा वामाद्या याः परितो भूषिताङ्गयः ॥ ३० ॥ बंद्धपद्मासनः शुद्धचन्द्रप्रभः षोडशाब्दो पमश्वारुदिव्याकृतिः । ब्रह्मभिः पञ्चभिः पञ्चवक्रः क्रियाज्ञानशक्तिस्पृहार्केन्दुवहीक्षणः ॥ ३१ ॥ पङ्क्तिसंख्यैर्भुजैः साभयेष्टप्रदे शक्तिशूले दधच्चापि खट्वाङ्गकम् । दक्षिणे चान्यतः सर्पमक्षत्रजं डामरूकोत्पले बीजपूरं तथा ॥ ३२ ॥ सुप्रसन्नाननो दिव्यमाल्याम्बरो भूषणैर्भूषितो हेमरत्नोज्ज्वलैः । जाटजूटस्फुरच्चन्द्र + पूरकश्चिन्तनीयो भवेत् तत्र सादेश्वरः ॥ ३३ ॥ सादेशाभं विभुमीशानरूपं केचित् प्राहुर्द्धपरे त्वेकवक्रम् | चन्द्राश्माभं वरदं शूलपाणिं चन्द्रोत्तंसं वरवेषं युवानम् ॥ ३४ ॥ काश्मीराभं सकपर्देन्दुमौलिं बीजापूरं दधतं चाक्षमालाम् । दिव्याकारं वरदाभीतिहस्तं ध्यायेत् पीतं पुरुषं भूषिताङ्गम् ॥ ३५ ॥ दष्टोष्ठास्यं कपिलश्मश्रुकेशं भीमाकारं धृतरक्ताम्बराढ्यम् । सर्वोष्णीषं सितदंष्ट्राकरालं सर्पैश्वोग्रैरलिभिर्भूषिताङ्गम् ॥ १६ ॥ दोर्भिः शूलं परशुं चासिदण्डौ खट्वाङ्गाख्यं दधतं चर्मपाशौ 1 हेतीध्थायेत् सकपालं कपालैः सालङ्कारं घननीकं त्वघोरम् ॥ ३७ ॥ बन्धूकाभं ललितं स्त्रीविलासं दिव्याकारं धृतधम्मिल्लकेन्दुम् । रक्ताभूषावसनालेपमाल्यं वामं ध्यायेद् धृतचर्मासिहस्तम् ॥ ३८ ॥ सद्योजातं शशिगोक्षीरगौरं शुक्काकल्पाम्बरगन्धं त्रिनेत्रम् | सप्ताभारं वरदाभीतिहस्तं चन्द्रापीडं स्मरतां बालवेषम् ॥ १९ ॥ "पृथिव्याद्यष्टमूर्तीनां वामाद्याः शक्तयः क्रमात् । जगत्प्रवृत्तिसंसिद्धिर्याभिः सिध्येच्छिवाज्ञया ॥ " इति कालोत्तरोदितत्वात् । अतोऽष्टमूर्तयोऽपि स्वरूपतः प्रदर्श्यन्ते - पृथ्वीमूर्तिश्वतुरास्याष्टबाहुः कूर्मारूढा दधती दिव्यरूपा । पीता शालिप्रसवं चोत्पलं च साद्रिद्वीपाम्बुधिनद्यावृताङ्गी ॥ ४० ॥