पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

आवरणादिमूर्त्त्यधिकारः] उत्तरार्धे द्वादशः पटलः । १०३ कालिन्दी स्यान्निजकल्लोलनीला कोलापाङ्गा युवतिर्दिव्यरूपा । वामे त्वब्जं दधती वामपाणावन्येनार्धं धृतवन्दन्यमुद्रा ॥ २१ ॥ नाराचात्रं तनुविद्युत्प्रकाशं देहल्यां च स्थितमग्न्यर्ककल्पम् । वास्त्वीशः स्यादसुरोऽधोमु(खा ?खो )डङ्गान्याकीर्यैशे कृतशीर्षः शयानः ॥ २२॥ तत्र वास्तुपुरुषो ऽधोमुखः प्रसारितपाणिपादो भूमौ शयानो सुरः । वास्त्वधिपतिर्ब्रह्मा परतो ज्ञेयः । आधाराख्या धवला शक्तिरुक्ता ज्योत्स्नाप्रख्या गगनाभा सुरूपा । लोकान् सर्वान् परमेशेच्छया या धत्ते नित्यं प्रथमं तेन पूज्या ॥ २३ ॥ द्वात्रिंशद्भिः खलु तत्त्वैर्धराद्यैर्विद्यान्तैस्तैर्महितं विष्णुतेजः । आनन्तं तत् कथितं ह्यासनं स्यात् पीठाकारः स तु नागो ह्यनन्तः ॥ २४ ॥ धर्मं रक्तं वृषरूपं तु सिंहं ज्ञानं श्यामं त्वथ भूतं तु पीतम् । वैराग्यं स्याद् गजरूपं सिताङ्गं चैश्वर्य च क्रमशः पीठपादाः ॥ २५ ॥ सितकाश्मीरताला लिवर्णान् सिंहाकृतीनित्यन्ये । पीठस्येषाः स्युरधर्मादयो ये चत्वारस्ते कनकाकाररम्याः । "ईषाश्वाधर्ममि”त्यादि मञ्जर्याम् । पद्मं शुक्लं वितताष्टच्छदं स्यात् किञ्जल्काल्या रुचिरं कर्णिकाढ्यम् ॥ २६ ॥ सौरे बम्बे चतुरास्यः किरीटी हंसारूढः कलशं चाक्षमालाम् । ब्रह्मा बिभ्रद् वरदं चाभयाख्यं हस्तैर्घ्ययः सितवक्रश्चतुर्भिः ॥ २७ ॥ सौम्ये बिम्बे गरुडे मेघनीलश्चक्रं शङ्खं गदयाब्जं दधानः । हारी माली कटकी सत्किरीटी विष्णुः पीतं वसनं कौस्तुभं च ॥ २८ ॥ अग्नेर्बिम्बे वृषभे चन्द्रमौलिः श्वेतो रुद्रो दशबाहुत्रिनेत्रः । टङ्केणाग्नित्रिशिखाहींश्च विभ्रद् वज्राक्षग्वरदाभीतिपाणिः ॥ २९ ॥ एतेऽत्र पत्रकेसरकर्णिकाव्यापित्वेन ध्येयाः । यथा वातुले G "ब्रह्मा विष्णुश्च रुद्रश्च सूर्येन्द्वन लबिम्ब (पाः ? गाः) । ईश्वरस्तत्र च व्यापी तस्मात् पूज्यः सदाशिवः ॥" इति । ब्रह्मविष्णुरुद्रान् मण्डलव्यापित्वेन पत्रकेसर कर्णिकासु तद्व्यापिनमश्विरं 'चार्चयेदिति । सदाशिवदेवस्यासनत्वेन चतुर्णामप्यधिकारः । अत्राह वरुणः-