पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथ द्वादशः पटलः । अत्र ब्रूमः परिवारोचितानां मूर्तीश्वान्यत् सकलं दैवतानाम् । यद् विज्ञेयं यजनादौ विशेषादू येनापि स्यात् फलसिद्धिः समग्रां ॥ १ ॥ इष्ट्वा सूर्य प्रथमं विघ्नशान्त्यै विघ्नाधीशं तद + + गुरुं च । शम्भोः पूजां विदधीताग्निकार्यं कृत्वा सम्यक् परिवाराश्च पूज्याः ॥ २ ॥ सूर्यार्चायामथ तद्वारपालो दण्डी खड्गं विदधद् दक्षिणस्थः । खड्गी वामे कंपिशः पिङ्गलाख्यो रक्ताकल्पावपि तौ चण्डवेषैौ ॥ ३ ॥ वितान् निघ्नन् द्विरदास्योऽरुणाङ्गो रक्ताकल्पः शशिमौलिस्त्रिनेत्रः । पूज्यो नित्यं द्विभुजो दक्षिणस्थः शुकल्पः स्वगुरुश्चेशकोणे ॥ ४ ॥ प्रभूतासनं नाम हिरण्मयं चतुरश्रपीठं कृतादिचतुर्युगैः सितरक्तपीत- कृष्णवर्णसिंहा कृतिभिर्विमलादिनामभिश्चतुष्पादैर्विधृतं तन्मध्यवर्तुलारुणाबिम्बोपरि विकसिताष्टदलं सूर्यपद्मासनं विचिन्त्य तस्याग्न्यादि कोण दलेषु हृदयाद्यङ्गानि दिग्दलेष्वस्त्रं पुरतो नेत्रं च रक्तवर्णानि स्त्रीवेषाणि कृताञ्जलीनि पूजयेत् रक्ताकरूपा ललिताङ्गयः सुवेषाः सिन्दूराभा नव याः शक्तयस्ताः । पत्राग्रस्था नवमी कर्णिकायां दीप्ताद्यास्तु द्विभुजा वन्दनीभिः 01 तत्पद्मकर्णिका मध्यावस्थितं भगवन्तं भास्करमुभयपार्श्वस्थितप्रभा (स- न्ध्या) संज्ञाभ्यां देवीभ्यां सहितं ध्यात्वावाहनादिभिरभ्यर्चयेत् । बन्धूकाभं सुकुमारं सुवेषं दिव्याकारं द्विभुजं पद्महस्तम् । रक्ताकल्पं कमलाताम्रनेत्रं वेदात्मानं विलसद्रुक्मदेहम् ॥ ६ ॥ दिव्यैर्मणिकुण्डलाङ्गदकट कहारादिभिराभरणैर्विभूषितं प्रसन्नवदनं भानु- मालिनं देवं ध्यायेत् । शुक्लाकल्पं विकसत्यपद्महस्तं प्रालेयांशुं द्विभुजं हारगौरम् | कम्राकारं कमलाक्षं प्रसन्नं चन्द्रं ध्यायेद् धवलाश्वाधिरूढम् ॥ ७ ॥ ऐशान्यां तेजश्चण्डं रक्तं रक्ताम्बरादिभिराभूषितं शूलहस्तं ध्यायेत् । अथवा - श्वेतः श्वेताम्बराकल्पो द्विभुजस्तु गदाधरः । दशाश्वरथमारूढंश्चन्द्रो ध्येयो वरप्रदः ॥ ८ ॥