पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तथाहि - तद्यथा ईशानशिवगुरुदेवपद्धतौ कुलशीलसमाचारैः संयुक्तो गुरुवत्सलः । गुरोरघीततन्त्रश्च पूतः साधकदीक्षया ॥ १३ ॥ संसाधयति यो मन्त्रान् दृढभक्तिः सं साधकः । मत्वासारं च संसारं मानुष्यं जन्म दुर्लभम् ॥ १४ ॥ उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । इहामुत्रार्थभोगानां प्राप्तये चापि मुक्तये ॥ १५ ॥ उपायः सुकरोऽस्त्यन्यो नहि मुख्यः शिवाश्रयात् । द्विजानामनुपेतानां स्वकर्माध्ययनादिषु ।। १६ ॥ यथाधिकारो नास्तीह स्याच्चोपनयनादनु । तथा ह्यदीक्षितानां तु तन्त्रमन्त्रार्चनादिषु ॥ १७ ॥ नाधिकारोऽस्त्यतः कुर्यादात्मानं शिवसंस्कृतम् । नारुद्रः संस्मरंदू रुद्रं नारुद्रो रुद्रमर्चयेत् ॥ १८ ॥ नारुद्रः कीर्तयेद् रुद्रं नारुद्रो रुद्रमाप्नुयात् । शिवव्रत गृहीत्वा तु प्रत्यहं पालयेत् सुधीः ॥ १९ ॥ “वरं हि शिरसश्छेदो वरं हि मरणं मम । न त्वनभ्यर्च्य भुञ्जी(यां ? य) भगवन्तं त्रिलोचनम् ॥ न शिवार्चनतुत्र्योऽस्ति धर्मोऽत्र भुवनत्रये । इति विज्ञाय यत्नेन पूजनीयः सदाशिवः ॥" इति शिवधर्मे- - अतः समायभिश्चैव साघकैर्गुरुभिस्तथा । प्रत्यहं यत्नमास्थाय पूजनीयः सदाशिवः ।।२० ॥ अत्र पतञ्जलिराह- “यदृच्छयाप्येकमपेतगन्धं त्वत्पादपद्मे कुसुमं निधाय । बहूनि कामं बहुरूप ! भुङ्क्ते फलान्यहो स्वादुतराणि लोके ।। " - इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे साधकाचार्यलक्षण एकादशः पटलः । [क्रियायाः