पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

साधकाचार्यलक्षणम् ] उत्तरार्ध एकादश: पटलः । सम्यग्जातिः परिज्ञानं वृत्तं चाद्यास्त्रयो गुणाः । यस्यैते स गुरु. श्रेष्ठः सर्वकामफलप्रदः ||" इति प्रतिष्ठापद्धतौ । "पूर्णविद्यात्रतो मन्त्री ज्ञानवान् सुसमाहितः । भस्मनिष्ठो यतिः ख्यातो गुरुः स्याद् भौतिकोऽपि वा ||" हृति मोहशूरेचरे । " द्रष्टव्यं गुरुणा नित्यं विप्रवृत्त्यनुसारिणा । य एवं वर्तते वन्द्यो ब्रह्मवित् स गुरुर्द्विज ! ||" इत्यादि पराख्ये । " शुभजाति सुवृत्तस्थं शुभदेशसमुद्भवम् । क्रियाकाण्डरतं शान्तं धार्मिकं गुरुवत्सलम् ॥ प्रतिपन्नजनानन्दं शौचोपेतं दृढव्रतम् । विद्ययाभयदातारं लौल्यचापलवर्जितम् ॥ एवंविधं गुरुं प्राप्य को न मुच्येत बन्धनात् ।" इति वातुलोत्तरे | "धार्मिकः सत्यनादी" त्यादि सर्वज्ञानसमुद्रे | "सर्वलक्षणहीनोऽपि ज्ञाववान् गुरुरिष्यते । ज्ञान च तत्त्वविज्ञानं षडध्वज्ञानसंश्रयम् ॥” इत्यादि पौष्करे 1 "ब्राह्माणाः क्षत्रिया वैश्या विशुद्धाः साधकाः स्मृताः । स्ववर्णादानुपूर्व्येण स्युराचार्याः षडानन ! ॥" इति बृहत्कालोत्तरे | किमर्थ बहुनोक्तेन ग्रन्थगौरवकारिणा । इत्थमागमवाक्यानां बाहुल्याद् विप्र एव हि ॥ ११ ॥ दीक्षितश्चोदितैर्युक्तो गुणैः सौम्यः प्रियंवदः । योग्यो नृपगुरुत्वे स्यादन्येषां च न संशयः ॥ १२ ॥ ९९