पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

साधकाचार्यलक्षणम् ] उत्तरार्धे एकादश: पटलः । ९७ ककाराष्टकसंज्ञास्ते देशा देशिकवर्जिताः । एते कीकटा इत्येकें" इति विजये | " क्रूरोऽल्पविद्यो व्यसनी कृतघ्नो डम्भः पुनर्भूर्गुरुभक्तिहीनः । मात्सर्ययुक्तो विषय क्रियासु वर्ज्यः प्रतिष्ठादिषु तार्किकश्च ॥" इति मञ्जयम् । "सन्न्यासी नास्तिकोऽम्बष्ठः" इत्यादिश्लोकैर्देव्या मते गुरुत्वा- नर्हाः कथिताः । "अथाचार्यः समः श्रीमानग्रजन्मा सुपेशल: " इत्यादि स्वायम्भुवे । अग्रजन्मा तु ब्राह्मण एव, ब्रह्मणः प्रथमजातत्वात् । "देशज (न्म) श्रुताकारवृत्तशीलगुणान्वितः । सत्त्वप्रभावसम्पन्नो गुरुर्यो गुरुणा कृतः ॥ " इत्यादि ब्रह्मशम्भुः । " इत्थं यथाधिकारेण दीक्षाचार्येण साध्यते । स च सद्देशसम्भूतः सुमूर्तिः श्रुतशीलवान् ॥” इत्यादि सोमशम्भुः । " दृष्टकर्मा शुचिर्दक्षः शिष्यानुग्रहतत्परः । शिवसद्भावविद् विद्वानात्मविद् देशिकोत्तमः || ” इति मतङ्गे । " इत्थंभूतादिदीक्षा लब्धाचार्येण क्रियते । स त्वार्यावर्तादिदे- शसम्भूतः श्रुतशीलगुणाचारसम्पन्नः शुद्धाशयः स्यादिति भोजराजः । " श्रेष्ठो देशकुलाशयैर्विनयवान् वाग्मी कुलीनः" इत्यादि प्रयोगमञ्जर्याम् । "आचार्यः शिवशास्त्रज्ञः शस्तदेशसमुद्भवः । ब्रह्मचारी गृहस्थो वा शिवभक्तिपरायणः || यजमानानुकूलर्क्षजन्मा देशिक उच्यते" । इति देव्या मते । "सर्वलक्षणयुक्तेन गुरुणा दीक्षितो नृपः । सर्वान् कामानवाप्नोति परत्र च शिवां गतिम् || (