पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथैकादशः पटलः । दीक्षाभिषेकेष्वथ देशिकेन्द्रः प्राक्प्रस्तुतं शोभनकालमिष्टम् । ईक्षेत शिष्यस्य गुरोश्च यस्मिन् देशे च कालेऽभ्युदयो यथा स्यात् ॥ १ ॥ मुख्यो वसन्तः शिशिरस्तु मध्यो ग्रीष्मः कनिष्ठोऽभिमतोऽत्र शुक्लः । पक्षः सितज्ञेन्दुसुरे (ढ्य) वाराः शस्तास्तु वर्ज्या हि कुहूश्च रिक्ता ॥ २ ॥ तिष्य प्रजेशादिति सोम विष्णुब्रह्मेन्द्रपूषानिलनैर्ऋतानि । मैत्रोत्तराश्वेत्युदितान्युडूनां दीक्षाभिषेकेष्वनवग्रहाणि ॥ ३ ॥ ज्योतिर्विदां चाभिमतं यदन्यल्लग्नादिकं शस्तमनिष्टहीनम् । निश्चित्य कालं गुरुरत्र शिष्यान् सन्दीक्षयेत् तानधिकारियुक्त्या ॥ ४ ॥ विशिष्टदेशे च कुले प्रसूतः स्यादग्रजन्मा श्रुतवान् सुशीलः । शुचिः सुधीः शोभनलक्षणाङ्गः सौम्यस्तथाचार्य पदाधिकारी || ५ || सत्यव्रतः शमदमार्जवधर्मनिष्ठः साष्टाङ्गयोगनिरतः शिवशास्त्रविद् यः । भक्त्या शिवेऽष्टविधया समलङ्कृतश्च 1 त्यागी सदैव करुणानिलयो गुरुः स्यात् || ६ || धीरः कृतज्ञः कुलशीलयुक्तो भक्तः शिवे चापि गुरौ विनीतः । शुश्रूषुरत्यर्थमभीष्टदाता शिष्योऽप्यलोभादिगुणान्वितः स्यात् ॥ ७ ॥ श्रुतशीलसमाचार श्रैष्ठ्यसामर्थ्यभक्तिभिः । गरीयाननुगृह्णाति योऽन्यान् स गुरुरिष्यते ॥ ८ ॥ तन्त्रचोदितदेशेषु जातो यस्तपसा चरन् । ज्ञानेन देशिकः स स्याच्छ्रेयोऽन्येषां च दर्शयन् ॥ ९ ॥ देशेन चरतीति देशिकः । देशेन जात्या वृत्तेन यः शिष्टो गुरुसंश्रयः । विशेषयिष्यन् स्वात्मानं स गुणैः शिष्य उच्यते ॥ १० ॥ शासुरनुशिष्टावित्यस्माद्धातोः क्यपि तु रूपम् । "यागस्त्य हिमवद्भूभृदन्तरालव्यवस्थिताः । ककाराष्ट्र निर्मुक्ता देशा देशिकसम्मताः ||" इत्यादि माहेन्द्रे |