पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सरस्वतीप्रतिष्ठाधिकारः] उत्तरार्धे सप्तपञ्चाशः पटलः । गायत्र्या चापि लोकेशमन्त्रैरपि यथाक्रमम् । समिदाज्यचरूँल्लाजान् ब्रीहिसिद्धार्थसर्पपान् ॥ २३ ॥ तिलांश्चाष्टोचरशतं जुहुयुस्ते पृथक् पृथक् । प्राग्वदाकारशुद्धिं च कुर्याच्चाक्षिविमोक्षणम् ॥ २४ ॥ जलाधिवासनं ग्रामभ्रमणं स्नपनं तथा । मूर्तीरथ सरस्वत्या विद्याकुम्भाष्टके यजेत् ॥ २५ ॥ योगां सत्यां च विमलां ज्ञानां बुद्धिं क्रियां तथा । मेषां श्रद्धां च ताः सर्वाः सकमण्डलुपुस्तकाः || २६ ॥ साक्षमालालेखनिकाः शुक्ला: शुक्लाम्बरादिकाः | ततो बेरत्रिभागेषु जानुकण्ठशिरोवधि ॥ २७ ॥ आत्मादितत्त्वतत्त्वेशान् ब्रह्मादीन् विन्यसेत् क्रमात् | तेषु पृथ्व्याद्यष्टमूर्तीस्तच्छत्तीर्धारिकादिकाः ॥ २८ ॥ न्यसेज्ज्ञानीतनौ देव्याः पीठे शक्तिं क्रियाहृयाम् । हुत्वा हुत्वा च तन्मन्त्रैः संस्पृशेयुर्यथापुरम् ॥ २९ ॥ अथ प्रातः कृतस्त्रानो गुरुर्मूर्तिधरैः सह । कृतसन्ध्याविधिर्लग्ने लाकूर्माह्वयां न्यसेत् ॥ ३० ॥ रत्नादिपञ्चवर्गीश्च तस्यां पीठं च पूर्ववत् । पीठे च प्रतिमां न्यस्येत् कुर्याद् बन्धेन सुस्थिरम् ॥ ३१ ॥ प्रक्षास्य किञ्चिदिष्ट्वा च मूर्ति विद्यातनुं न्यसेत् । कुम्भस्थां मूलतो वाणीमूर्तिहृत्पङ्कजे न्यसेत् ॥ ३२ ॥ वतो मूलाङ्गगायत्री मातृकोक्ताक्षराणि च । उताक्षराणि नामशक्तिवाग्भवानीति यावत् । मन्त्राध्वानात् पदैरेव पदाध्वान्ये च पूर्ववत् ॥ ३३ ॥ अथापूर्याञ्जलिं पुष्पैः कुण्डलिन्यादितः स्वतः । ध्यायन् सूक्ष्मां च पश्यन्तीं मध्यमां वैखरीमपि ॥ ३४ ॥ ऊर्जामुत्क्षिप्य तां वाचं विद्युल्लेखानुकारिणीम् । द्वादशान्ते समायोज्य तचैतन्योपबृंहिताम् ॥ ३५ ॥