पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ त्रिनेत्रा शुक्लवसना माल्यगन्धविभूषिता । हारिहारोल सत्तुङ्गपीवर स्तनमण्डला ॥ १० ॥ सुप्रसन्नमुखाम्भोजा सर्वाभरणभूषिता । पद्मासने(पू. सु)पविष्टा नवयौवनमण्डिता ॥ ११ ॥ वागीश्वरीप्रतिष्ठायां कर्म शैवोक्तमार्गतः । विशेषो दक्षिणद्वारे स्थाप्या स्याद् दक्षिणामुखी ॥ १२ ॥ उत्तराभिमुखी पूज्या चाधिवासनमण्डपे । पुष्कर: पूर्णभद्रश्चाप्यानन्दो नन्दनस्तथा ॥ १३ ॥ पूर्वादितोरणास्तद्वद् ध्वजौ द्वौ द्वौ यथाक्रमम् । प्राच्यामैन्द्रश्च वज्राडो यान्चो दण्डाङ्क एव च ॥ १४ ॥ चारुणश्चाथ पाशाङ्क: कौबेरश्च गदाङ्कितः । मेधा प्रज्ञा प्रभा विद्या धीर्घुतिस्मृतिबुद्धयः ॥ ११ ॥ द्वारकुम्भस्थिता दूत्य: पुजनीयाः स्वनामभिः | मध्यस्तम्भेषु चत्वारोऽप्यामेयादिष्वृगादयः ॥ ११ ॥ वेदबा रविस्तम्भाः शीक्षा कल्पो निरुक्तकम् | छन्दो ज्योतिः सूत्रपाठो मीमांसा न्यायविस्तरः ॥ १७ ॥ धर्मशास्त्रं पुराणं च दण्डन तिश्च वै क्रमात् । विद्यात्मकं वितानं स्यात् स्थलं तु पृथिवी स्वयम् ॥ १८ ॥ सर्वत्रापि तारादिनमोन्तैः स्वाख्याभिर्यजेत् । ततः पुण्याहविकिरक्षेपात् कुम्भास्त्रपूजने । स्यात् कुम्भे हंसगा वाणी तदस्त्रं सारसोपरि ॥ १९ ॥ रक्ताकल्पं रक्तवर्णं षड्भुजं सत्रिलोचनम् | स्त्रीरूपं भूषितं बामे वरपुस्तकपाशधृक् ॥ २० ॥ दक्षिणे साभयं + (कं ?) लेखिनीं चाङ्कुशं दधत् । प्राग्वन्नवसु कुण्डेषु वह्निं मध्यादिभाजितम् ॥ २१ ॥ निक्षिप्यावास वागीशीं मूलाजैर्मध्यमे गुरुः । योगाविमूर्तिभिर्दिक्षु जुहुयुर्मूर्तिधारकाः ॥ २२ ॥