पृष्ठम्:आर्षेयब्राह्मणम्.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८ आर्षेयब्राह्मणम्

याथा (ग्राम. ७.२.२५२.२) इति द्वितीयतृयीयादिकम् । एते द्वे आङ्गिरसे । आङ्गिरसस्य-भङ्गिरसः पुत्रस्य गोः एतत्संज्ञकस्य ऋषः, सामनी । गोगङ्गिरस (ता. ब्रा.?) इति ब्राह्मणम् । यद्वा एते सामनी गोतमस्य मनाज्ये ॥ १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणमाप्ये तृतीयाध्याये द्वितीयः खण्डः ॥ २ ॥