पृष्ठम्:आर्षेयब्राह्मणम्.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ आर्षेयवाह्मणम्

तं वो दस्ममृतीपरम् (सा. २३६) इत्यत्र पञ्च सामानि उत्पन्नानि । [तत्र] तंवः (ग्राम. ६.१. २३६.१) इति चतुर्थमन्द्रादिकं प्रजापतेः नाविक प्रथमम् । तंबोदामामृतीपहोवा (ग्राम. ६.१.२३६.२) इति मन्द्रचतुर्थादिक द्वितीयम् ; अभीवर्तः अनीवर्तसंज्ञम् । अत्र अभीवर्तेन वै देवा असुगनभ्य- वन्त यदभीवों ब्रह्ममाम भवति (तां ब्रा. ४.३.२) इति ब्राह्मणमनुसंधेयम् । अथवा आङ्गिग्सस्य अङ्गिरसः पुत्रस्य अभीवर्तम्य साम । नंबोदस्ममृती। पहाओगा (ग्राम. ६.१.२३६.३) इति [तृतीय ] चतुर्थादिकं तृतीयं भगं साम । भगायेति निधनात् । तंबोदस्ममृती । पाहाम् (ग्राम. ६. १. २३६ ४ ) इति तृतीयचतुर्थादिकं तुरीयं साम इन्द्रस्याभीवर्तनामकम् । ताम् । वोदस्ममृती (ग्राम. ६. १. -३६. ५) इति क्रुष्टद्वितीयादिकं पञ्चमं नौधसम् । नोधा नामर्षि, तेन दृष्टम् ॥ ४ ॥

लौशे द्वे । धानाके द्वे । कालेयानि त्रीणि । क्षुल्लककालेयं वैषां चतुर्थम् । महाकालेयमुत्तमम् ॥ ३.१.५ ॥

तरोभियों विदद्वसुम् (सा. २३७) इत्यत्र सप्तसामान्युत्पन्नानि । तत्र तारो (ग्राम. ६. १. २३७.१.) इति चतुर्थमन्द्रादिकम् । तारो (ग्राम. ६. १. २३७. २) इति पुनश्चतुर्थमन्द्रादिकम् । एते द्वे लौशे एतत्संज्ञके । तरोभिवाविदद्वारम् (ग्राम. ६. १. २३७. ३) इति मन्द्रचतुर्थादिकम् । तरोभियोंविदद्वमूम (ग्राम. ६. १. २३७.४) इति मन्द्रचतुर्थादिकम् । एते द्वे धानाकनामधेये। तरोभिवों (ग्राम. ६. १.२३७.५) इति क्रुष्टद्वितीया- दिकम् । तरोभिवों (ग्राम. ६. १. २३७.६) इति क्रुष्टद्वितीयादिकम् । तरोभाइवॉविदद्वमूम् (ग्राम. ६.१.२३७.७) इति मन्द्रद्वितीयादिकम् । एतानि त्रीणि सामानि कालेयानि । कलेढक (पा. ४. २. ८। अथवा