पृष्ठम्:आर्षेयब्राह्मणम्.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः

प्रथमः खण्डः

वेदार्थस्य प्रकाशेन तमो हार्द निवारयन् ।

पुमांश्चतुरो दयाद्विद्यातीर्थमहेश्वरः ।।

भरद्वाजस्याओं द्वौ । इन्द्रस्य वा ॥ ३.१.१॥

अभि त्वा शूर नोनुमः (सा. २३३) इत्यत्र सामद्वयमुत्पन्नम् । अभित्वाशू (ग्राम. ६.१. २३३. १) इति मन्द्रादिकम् । अभित्वा ३ शुर- नोनुमाः (ग्राम. ६. १. २३३.२) इति मन्द्रद्वितीयादिकम् । एते द्वे भरद्वाजस्यानामधेये । विशेप्यस्यार्कशब्दस्य लिङ्गत्वात् द्वावितिपद तल्लिङ्गमिति न विरोधः । अथवा इन्द्रस्याओं ॥ १ ॥

भारद्वाजे द्वे ॥३.१.२॥

स्वामिद्धि हवामहे (सा. २३४) इत्यत्र सामद्वयोत्पत्तिः । त्वामिद्धी (ग्राम. ६. १. २३४.१) इति मन्द्रादिकम् । त्वामिद्वियामहे (ग्राम. ६. १. २३४. २) इति चतुर्थमन्द्रादिकम् । एते द्वे भारद्वाजे ॥ २ ॥

सान्नते द्वे श्यैतं तृतीयम् ॥ ३.१.३ ॥

अभि प्र वः सुराधसम् (सा. २३५) इत्यत्र सामत्रयोत्पत्तिः । अभि प्रवाः (ग्राम. ६. १. २३१.१) इति मन्द्रादिकम् । अमाइप्रवाः (ग्राम. ६. १. २३५.२) इति क्रुष्टद्वितीयादिकम् । एते द्वे सानते एतन्नाम- धेये । अभिप्रवस्सुरा (ग्राम. ६. १. २३५. ३) इति चतुर्थतृतीयादिकम् । एतत् तृर्त यं साम श्यैतनामधेयम् ।। ३ ।।

नाविकं च प्रजापतेश्चाभीवर्तोऽभीवर्तस्य वाङ्गिरसस्य भागं चेन्द्रस्य चाभीवर्तो नौधसं पञ्चमम् ॥ ३.१.४ ॥