पृष्ठम्:आर्षेयब्राह्मणम्.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९० 'अयब्राह्मणम्


और्ध्वसद्मने द्वे ॥२.१२.५॥

ब्राह्मणा दिन्द्र राधसः (सा. २२९) इत्यत्रैकं साम । ब्रामणादी (ग्राम. ६.१२. २२९.१) इति मन्द्रादिकम् । वयं घा ते अपि मसि (सा. २३०) इत्यत्रैक साम । वयंघाते अपिस्समाइ (ग्राम. ६. १२. २३०.१) इति मन्द्रचतुर्थादिकम् । एते ऋगद्वायाश्रिते द्वे सामनी और्ध्व- सबने एतन्नामधेये ॥५॥

अभीपादस्य चौदलस्य साम ॥ २.१२.६ ॥

एन्द्र पृक्षु कासु चित् (सा. २३१) इत्यत्रैकं साम । एन्द्रपृक्षु- का पुचीदे (ग्राम. ६.१२. २३१.१) इति मन्दमन्द्रादिकम् औदलस्य, उदलो विश्वामित्रः तदपत्यस्य, अभीपादस्य साम । ।। ६॥

आमहीयवं च ॥ २.१२.७॥

एवा धसि वीग्युः (सा. २३२) इत्यत्रैकं साम । ए होअसि- वीरयुः (ग्राम. ६. १२. २३२. १) इति मन्द्रद्वितीयादिकम् आमहीयवम् एतन्नामकम् । अन आमहीयवं मति (ता. बा. १५.९.५) इत्यादि ब्राह्मणमनुसंधेयम् ॥ ७॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयत्रामणभाष्ये द्वितीयाध्याये द्वादशः खण्डः ॥ १२ ॥

॥ द्वितीयोऽध्यायः समाप्तः ॥ २ ॥