पृष्ठम्:आर्षेयब्राह्मणम्.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आर्षेयब्राह्मणम्


पलानि | तत्र प्रसंम्राजम् (ग्राम. ४. ३. १४४.१) इति चतुर्थमन्द्रादिकम् ।

प्रसंग्राजोदाइ (ग्राम. ४. ३. १४४. २) इति चतुर्थमन्द्रादिकम् । एते द्वे
वार्षधरे वृपंधरसंज्ञो नाम ऋषिः। तेन दृष्टे | संज्ञायां भृतृृवृजि 

(पा. ३.२.४६) इति वृषंधरशब्दः । प्रसंम्राजंच (ग्राम, ४, ३, १४४, ३)

इति तृतीयचतुर्थादिकं तृतीयम् । प्रसंम्राजंचर्षणीनामिन्द्रंस्तोतान (ग्राम.
४. ३. १४४, ४) इति चतुर्थमन्द्रादिकं [ तुरीयम्]। ते द्वे, – कुत्सस्य
संबन्धिनौ प्रस्तोकौ प्रकर्षस्तदनयोम्यौ - एतन्नामके । विशेष्यस्य पुल्लिङ्गत्वाद् 

विशेषणं द्वाविति पदं तल्लिङ्गमिति नाम्ति विरोधः ।। १० ।।

इति श्रीमायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणे

द्वितीयाध्याये तृतीय: स्वण्डः ॥ ३ ॥