पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽध्यायः

प्रथमः खण्ड:

कौल्मलबर्हिषे द्वे । इन्द्रस्य नानदं तृतीयम् । नदतो वाङ्गिरसस्य ॥४.१.१॥

प्रत्यस्मै पिपीषते (सा. ३५२) इत्यत्र सामत्रयमुत्पन्नम् । प्रत्यस्मै- पिपाहाउ (ग्राम ९. १. ३५२. १) इति मन्द्रादिकम् । प्रत्यस्मैपिपीषताइ (ग्राम. ९.१. ३५२.२) इति मन्द्रमन्द्रादिकम् । एते द्वे कौन्मलबहिये। प्रत्यस्मैपिपी (ग्राम. ९. १. ३५२.३) इति तृतीयचतुर्थादिकम् इन्द्रस्य नानदम् । अथवा आङ्गिरसस्य नदतः ॥ १॥

शाकपूतम् ॥४.१.२॥

आ नो वयो वयः शयम् (सा. ३५३) इत्यत्रैक साम । आनो- वयोवयःशायाम् (ग्राम. ९. १. ३५३. १) इति मन्दमन्द्रादिक शाकपूतम् । शाकपूतो नाम ऋषिः ॥ २॥

कौल्मलबर्हिषे चैव ॥४.१.३ ॥

आ त्वा रथम् (सा. ३५४) इत्यत्र सामद्वयम् । आत्वारथंयथौ- होवा (ग्राम. ९. १. ३५४.१) इति मन्द्रचतुर्थादिकम् । आत्वारथं यथो (ग्राम. ९. १. ३५४. २) इति तृतीयचतुर्थादिकम् । एते द्वे कौल्मलबर्हिषे चैव ॥ ३ ॥

प्रजापतेश्च मधुश्विन्निधनम् ॥ ४.१.४ ॥

स पूर्यो महोनाम् (सा. ३५५) इत्यत्रैकं साम । सपूर्व्योमहो-