पृष्ठम्:आर्यभटीयम्.djvu/82

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० गीतिकापादे [ জীবিকাe गि-यि-ङ-श कुवायुकक्ष्यान्त्या । कुः भूः, तत्सम्बन्धी वायु', तस्य कक्ष्या परिधिः कुवायुकक्ष्या । अन्त्या अन्ते' भवा । सा च “भूताद्रिरामाग्नि'परिमिता (3375) । एतदुक्तं भवति-कुवायुकक्ष्याप्रमाणपरिमितादाकाशप्रदेशादवांगनियतगतयो *भूसम्बन्धिनो वायवः सञ्चरन्ति । ततः परं नियतगतिः प्रवहाख्यो वायुः येन ज्योतिश्चक्रमिदं प्रत्यङ्मुखं परिभ्रमति इति । एवमिदं दशमं गीतिसूत्रम् ।। ११ ॥ [ महाज्याः ] एवमस्मिन् दशम'गीतिसूत्रे कालक्रियागोलयोबीजानि निरवशेषमुपदिष्टानि । इदानों कालक्रियागोलोपयोगीनि गणितस्याऽसाधारण'बीजभूतानि ज्यार्धान्यार्ययोपदिशति मखि भखि फखि धखि रणखि अखि डखि हस्झ स्ककि किष्ग श्घकि किध्वा । घ्लकि किग्र हक्य धाहा' स्त' स्ग श्भः ङ्व ल्क प्त फ छ कलार्धज्याः ॥ १२ ॥ 'अस्य पदानि-मखि, भखि, फखि, धखि, णखि, अखि, ङखि, हस्झ, स्ककि, किष्ग, श्घखि, किध्वा', घ्लकि, किग्र, हक्य, धाहा', स्त, स्ग, श्झ, ड्व, ल्क, प्त, फ, छ, कलार्धज्याः'° ॥ मूलम् - 1. B. खिघ्व ; C. D. किघ्वाः ; E. किघ्व 2. B. D. ETT 3. D. fâîd and E. fövT, for tel व्याख्या- I. E. adds कूवायु: 2. E. पर्यन्ते 3. D. E. भूताद्रश्यग्निराम 4. D. Gap for y to fra TrifèT:, same line. 5. A. B. C. om. RTFT 6. A. B. गणितसाधारण ; C. D. E. रणं 7. A. C. D. Hapl. om. of this para. 8. B. E. किध्व 9. B. qg 10. E. Hapl om. HTTåTUT, VIrfor to VIITT FTésqr: three lines below,