पृष्ठम्:आर्यभटीयम्.djvu/81

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ঘলীক্ষা: ৭৭ ] দুৰাস্তৃক্ষৰ মামলালাল ጓዒ [ भूवायुकक्ष्याप्रमाणम् ] दशमेन गीतिसूत्रेण' मन्दशीघ्रवृत्तान्येव द्वितीयचतुर्थपदस्थानि, ताराग्रहाणां भूवायुपरिधि च उपदिशति मन्दात् ङ ख द ज-डा वक्रिणां द्वितीये पदे चतुर्थ च । जा ण क्ल छ्ल भनोच्चात् शीघ्राद्, गि-यि-ड श कुवायुकक्ष्यान्त्या ॥ ११ ॥ ग्रस्य पदानि-मन्वात्, ङ, ख, द, ज, डा, वक्रिणां, द्वितीये, पदे, चतुर्ये, च, जा, ण, क्ल, छल, झ्न, उच्चात्, शीघ्रात्, गि, यि, ङ, श, कुवायुकक्ष्या, अन्त्या । 'झार्धानि मन्दवृत्त'मित्यनुवर्तते । पूर्वसूत्रे' मन्दवृत्तार्थमुपातानां शशिसवितृबुधादीनां मध्ये वक्रिणां वक्रगतिमतां आदित्यचन्द्ररहितानां बुधादीनां पञ्चाना ग्रहाणाम् । मन्दात् मन्दफलानयनहेतुभूतानि तत्परमफलव्यासार्धकल्पितानि द्वितीये चतुथे च पदे वृतानि झाधानि' डादीनि । तत्र' बुधस्य ड पञ्च झार्धानि° । भृगोः ख द्वयम् , कुजस्य ब श्रष्टादश, गुरोः ज' ग्रष्टौ, शनेः ड त्रयोदश । शीघ्रवृत्तार्थ पूर्वसूत्रेणोपात्तानां"शन्यादीनां पञ्चानां" ग्रहाणां उच्चात् शीघ्रात् पूर्ववत् शीघ्रफलानयनार्थ तत्परमफलव्यासार्धकल्पितानि वृत्तानि झार्धानि जादीनि ॥ तत्र शनेः ज,'* श्रप्रष्टौ झार्धानि । गुरोः ण पञ्चदश, कुजस्य क्ल एकपञ्चाशत्, शुक्रस्य छ्ल सप्तपञ्चाशत्, बुधस्य झ्न एकोनत्रिशत् झार्धानि । ग्रत्र ताराग्रहाणां द्वितीयचतुर्थयोः पदयोः** पृथक् परिध्युपदेशात् पूर्वसूत्रोपदिष्टानि,"* श्रप्रर्थादेषां प्रथमतृतीययोः पदयोर्भवन्ति' ।। सूर्येन्द्वोः सर्वेषु पदेष्वेक एव परिधिरित्यवगन्तव्यम् । turęąT– 1. A. transposes grąą fffgąu to after qffą 4, next line. 2. B. पूर्वसूत्रेण 3. B. C. om. MặrvTT 4. E. om. HTTIS 5. A. B. C. om. T 6. B. C. Hrgrf and E. Hrgriff for hief 7. B. om. 8. B. C. om. Teffè 9. D. E. ST 10. D. सूत्रे उपात्तानां ; E. सूत्रोपात्तान 11. B. C. om. qSt Triff 2. D. E. जा 13. C. चतुर्थपदयोः 14. D. सूत्रोपदिष्ठादि 15. D. भवति