पृष्ठम्:आर्यभटीयम्.djvu/72

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Ko गीतिकाया है ffrete षष्ठः कुजः, युगसावनदिवसे' सप्तविभक्ते शेषस्य पञ्चसंख्यत्वात् । एवं तृतीये तस्मात् षष्ठो रविः । चतुर्थे तस्मात् .षष्ठो भृगु*रित्यादि द्रष्टव्यम् । ततो युगपादत्रयभूदिनान्येतानि 'भूतसूर्याष्टरामाब्धिरामाष्टेशमितानि वै' (1,18,34,38,125) पूर्वेषु संयोज्य लब्धः कल्पादेः प्रभृति कलियुगात्प्रागतीतः सावनदिनगणः’ ‘शराश्विषट्खाद्रिशराद्रिवेदकृतेषुयुग्मस्वरसम्मितः स्यात्' (7,25,44,75,70,625). तस्मिन्* सप्तविभक्ते शेषमेकम्" । तच्च गुरोर्दिनम् । द्वापरान्तिमदिवसस्य गुरुवारत्ववचनादपि कल्पादौ गुरुवारः? । वर्तमानकलियुगादिदिवसः शुक्रवारः । तेन कलियुगाद्यहर्गणे शुक्रात् प्रभृति वारगणना, ग्रनन्तरयुगाद्यहर्गणे बुधात् प्रभूति, कल्पाद्यहर्गणे गुरोः प्रभूतीति विवेकोऽनुसन्धेय इति । एवं* चतुर्थं गीतिसूत्रम्' ।। ५ ।। [ कक्ष्यायोजनप्रमाणम् ] पञ्चमेन गीतिसूत्रेण श्रप्राकाशकक्ष्यायोजनप्रमाणं ग्रहनक्षत्रकक्ष्यायोजनप्रमाणं च राश्यादिविभागोपदेशपूर्वक" उपदिशति शशिा राशयष्ठ चक्र, तेऽशकलायोजनानि य-व-ञ-गुणाः । प्राणेनैति कलाँ भ, खयुगांशे ग्रहजवो, भवांशेऽर्कः ॥ ६ ॥ श्रप्रस्य पदानि-शशि, राशयः, ठ, चक्रं, ते, अंशकलायोजनानि, यवञगुणाः, प्राणेन, एति, कलां, भ, ख, युगांशे, ग्रहजवः, भवांशे, अर्कः ॥ शशिशब्देन शशिभगणा'1 उच्यन्ते । ते* राशयः कर्तव्याः । ठ** द्वादश । चक्रं भगणः । एको भगणो द्वादश राशय इत्यर्थः । तस्माच्छशिभगणा द्वादश atter T-1. D. E. fea 2. B. E for TŲ 3. D. E. भूतसूर्याष्टरामाब्धिवह्निवसुरुद्रसंख्यानि 4. D. E. fatitur: 5. D. E. ZIERIE 6. D. E. शिष्टमेकम् - 7. B. C. Hapl. om. I arT: to Y-FATT: I Fr, next line. 8. D. om. Igă 9. D. om. Tiffat 10. E. qả 11. D. E. शशियुगभगणाः 12. D. E. add RifeTTTUTT.: 13. C. Gap for as