पृष्ठम्:आर्यभटीयम्.djvu/71

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोक: ५ ॥ प्रहाणा कल्पभगणाः qV, गुरुदिवसो भारतो गुरुदिवसः । तस्मिन् गुरुदिवसे' हि युधिष्ठिरादयो राज्यमुत्सृज्य महाप्रस्थानं* गता इति प्रसिद्धम्' । तेन द्वापरान्तिमं भारतेगुरुदिवसमन्त्यावधित्वेन स्वीकृत्य कल्पादिमारभ्य कलेः' पूर्वम् एतानि गतानीत्यर्थः । ग्रथ कल्पादिमारभ्य कलियुगात् पूर्व गतानि रविसावनदिनान्यानीयन्ते । तद्यथा?–एकस्मिन् मनौ द्वासप्ततिर्युगानि । तानि श्रप्रतीतमनुभिष्षड्भिर्गुणयित्वा* जातानि युगानि ‘द्वयग्न्यब्धयः' (432)° । एतानि सप्तमे मनौ व्यतीतैे“स्सप्तविशतिभिर्युगैस्समेतानि ‘नवशरवेदा:'I' (459) । एते'* युगरविसावनैः ‘व्योमशून्यशराद्रीन्दुरन्ध्राद्रचद्रिशरेन्दुभिः (लघुभास्करीयम् , 1.14) ( 1,57,79,17,500 ) गुणिताः ‘व्योमशून्यशरयमाग्निचन्द्रवेदरसाश्विवेदयमपर्वताः' ( 7,24,26,41,32,500 )** कल्पादिमारभ्य वर्तमानकृतयुगादेः प्राग् गता रविसावनदिवसाः । एषु'* सप्तविभक्तेषु शिष्टा:** षट् । श्रप्रत्र वर्तमानकृतयुगादिदिनस्य बुधवारत्वोपदेशात् तत्पूर्वस्मात् कुजात् प्रभृत्युत्क्रमेण षष्ठी गुरुः कल्पादिदिनस्याधिपतिरिति निश्चीयते । तेन" कल्पादिभूतकृतयुगादिभूत'दिवसाधिपतिर्गुरुः । द्वितीयकृतयुगादिभूतदिना'Pधिपतिस्तस्मात् व्याख्या-1. D. om. गुरुदिवसे ; E. तस्मिन्नहनि, om. हि 2. C. qrg 3. B. om. इति प्रसिद्धम्; D.E. प्रसिद्धिः *4. D. om. ATTRIT: ; E. HTTri 5. B. ąfrr:Triq 6. B. Hapl. om. I På to fortet Tå TIrfor, next line. 7. D. Gap for treet 8. C. D. गुणित्वा 9. Sometimes the mss. add the figures. When they are not so added they are supplied in the edition editorially. 10. D. E. व्यतिक्रान्त: 11. D. “Tartaa: 479 rev. to 'tagaar: 459 12. D. Gap for Qà to Tra, following. E. è for già 13. C. Gap for 32500'. 14. D. gà r 15. C. fRTGể ; D. om. the word. 16. B. om. Fr 17. A. C. om. T 18. D. feat