पृष्ठम्:आर्यभटीयम्.djvu/63

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकः २ ] संख्याविन्यासपरिभाषा ፃፃ एवं वर्गावर्गाक्षराणां संख्याऽभिहिता’ । सा च सर्वेषु वर्गावर्गस्थानेषु युगपत् प्राप्ता । तन्नियमार्थमाह-खद्विनवके स्वरा नव वर्गोऽवर्गाः॥ खानि शून्योपलक्षितानि संख्याविन्यासस्थानानि, तेषाम् , द्वे नवके खद्विनवके । तस्मिन् खद्विनवके, शून्योपलक्षितस्थानाष्टादशके इत्यर्थे । स्वरा नव नवसंख्या ग्रच:, श्र इ उ ऋ लृ ए ऐ श्रो ग्रौ इति व्याकरणशास्त्रसिद्धिः स्थापयः । कथमष्टादशसु स्थानेषु नव स्वराः स्थापयितुं शक्यन्ते ? तत्राह-वर्गेऽवर्ग इति । श्रप्रत्र स्थानाष्टादशके ओजानि नव स्थानानि वर्गाख्यानि, युग्मानि नव अवर्गाख्यानी‘त्युक्ताः । तेषु प्रथमवर्गस्थानेषु प्रभृति प्रथमादिस्वरे क्रमेण स्थापये । एवं प्रथमाऽवर्गस्थानात् प्रभृति चे' त एव स्थाप्यः । एतदुक्तं भवति--यदा वर्गाक्षरं प्रथमस्वरयुक्तं तदा प्रथमे वर्गस्थाने वर्गाक्षरसंख्या स्थाप्या। यदा त्ववर्गाक्षरं तत्स्वरयुक्तं तदा प्रथमेऽ'वर्गस्थानेऽवगाक्षरसंख्या स्थाप्या । एवं द्वितीयस्वरसंयुक्तं यदा वर्गाक्षरमवर्गाक्षरं च, तदा द्वितीये वर्गेऽवर्गे च क्रमेण* स्थापनीयं । श्रनेन क्रमेण नवमस्वरयुक्तं नवमे वर्गेऽवर्गे च क्रमेण स्थापनीयम्"° ।। श्रप्राकारादयोऽपि स्वरा श्रप्रकारादिवदेव ज्ञेया:11 ।। एवमष्टादशसु स्थानेषु संख्याप्रतिपादनोपायः प्रदशितः । यदा पुनस्तदधिकस्थानप्रापिणी संख्या कस्यचिद्विवक्षिता भवति तदा कथं कर्तव्यमित्यत्राह'*-नवान्त्यवर्गे वा ॥ नवानामन्तो नवान्तः । तत्र भवो* नवान्त्यः । नवान्त्ये वर्गस्थाने । वर्गग्रहणमवर्गस्याप्युपलक्षणम् । नवमस्थानसमीपस्थे दशमे वर्गस्थानेऽवर्गस्थाने** च त एव स्वराः स्थाप्याः । वा शब्दो विकल्पार्थः । विकल्पश्च प्रकारः । केनचित् प्रकारेणोपलक्षिताः स्वराः प्रयोक्तव्याः । व्याख्या-1. E. संख्या विहिता 2. D. E. खद्विनवकम् 3. C. om. Fagi: 4. A. B. C. प्रवर्गस्थानानी 5. D. Gap for a to agr attel), next line. 6. C. om. Ka R. 7 8 . C. om. 5èUT 9. D. om. TUTTIT 10. 11. 12. 13. 14. E C D с D. Gap for air to a facier, next line. B B. C. स्थाप्यम् A. B. C. zîsyZT: ; E. om. the word. E. कर्तव्यम् । तत्राह .. तत्प्रभवो E . om. Fyr[à Tą to fạąFFqRr], next line.