पृष्ठम्:आर्यभटीयम्.djvu/64

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ፃኛ गीतिकापादै [ দ্বীবিকাe तद्यथा-यद्यकारः प्रथमेऽष्टादशके शुद्धः प्रयुक्तः स द्वितीयेऽष्टादशके प्रथमवर्गावर्गयोरनुस्वारादियुक्तः प्रयोक्तव्यः, कं, खं, यं, रं' इति । एवं द्वितीयवर्गावर्गादिष्विकारादयोऽप्यनुस्वारादियुक्ताः प्रयोक्तव्याः । एवं तृतीयाष्टादशके* ग्रन्यदुपलक्षणं कर्तव्यम् । एवं यावदिच्छं ‘ग्रन्यदन्यदुपलक्षणं कृष्वा संख्योपदेष्टव्या । एतच्च संख्याविवक्षूणामनुग्रहायोपदिष्टम् । शास्त्रव्यवहारस्तु श्रवर्गावर्गस्थानान्नातिवर्तते’ । एवमिदं प्रथमं गीतिसूत्रं' व्याख्यातम्? ॥ २ ॥ [ ग्रहाणां युगभगणाः ] *द्वितीयेन गीतिसूत्रेण रव्यादीनां युगभगणानुपदिशक्ति युगरविभगणाः ख्युघृ, शशिचयगियिङ्शुछ्लु, कु डिशिबुएलुष्खु, प्राक् । शनि डुङ्विध्व, गुरु स्त्रिच्युभ, कुज भद्लिभ्नुस्रु, भृगुबुधसौराः ॥ ३ ॥ थस्य पदानि-युगरविभगणाः, ख्युघृ, शशि, चयगियिङ्गुशुछ्लृ, कु, डिशिबुण्लूष्खु, प्राक् , शनि, डुङ्विध्व, गुरु, खिच्युभ, कुज, भद्लिझ्नुखु, भृगुबुधसौराः° ।। युगं वक्ष्यति ‘समार्कसमे’त्यत्र (गीतिका ७) । तस्मिन् युगे रवेरर्कस्य भगणाः परिवर्ताः ख्युघु-संख्याः । अत्काक'रुकारेण तृतीयस्वरेण योगात् तृतीयवर्गावर्गयो: स्थापनम् । तत्रापि खकारस्य वर्गाक्षरस्य द्वितीयसंख्यत्वाद् वर्गस्थाने' श्रादितः पञ्चमे द्विको स्थाप्यम् । यकारस्य tarsat–1. A. B. C. D. a, fa, ri, f 2. C. om. Yft 3. E. तृतीयेऽष्टादशके 4. A. B. C. Hapi, om, one tryet ; D. Gap for gragq 5. E. adds sfer 6. B. C. D. om. TiffèT 7. D. om. व्याख्यातम् 8. A. adds here stieg 9. C. om. the para haplographically. 10. A. B. C. om. 22 11. D. E. यकारखकfरयो 12. C. E. तृतीयवर्गस्थाने