पृष्ठम्:आर्यभटीयम्.djvu/201

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः २५ } লীৰ যমালা: qY सार्ध कोटि:, राशिज्याकर्णस्य राशिद्वय’ज्याकर्णस्य च' का कोटिरिति । लब्धं द्युवृत्तगतमेषस्य, मेषवृषयोश्चोदयज्या भवति । मेषवृषमिथुनान्तानां तु मिथुनान्तद्युव्यासार्धमेव । एताः पुनस्त्रैराशिकेन विषुवन्मण्डलगताः क्रियन्तेयदि स्वस्वद्युवृत्ते इयती ज्या, त्रिज्यावृत्ते कियतीति । पूर्वत्रैराशिके त्रिज्या भागहारः, द्वितीये गुणकारः । तयोस्तुल्यत्वान्नाशे राश्यन्तज्यानां मिथुनान्तद्युव्यासार्धं गुणकारः, मेषवृषमिथुनान्तद्युव्यासार्धं भागहारः । फलं विषुवन्मण्डलगता राश्युदयज्याः । ताश्च* काष्ठीक्रियन्ते,* यस्मात् काष्ठं भ्रमति । ताश्चापीकृत्वा एकद्वित्रिराश्युदयकाष्ठ भवति। ततो द्वितीयकाष्ठात् प्रथमकाष्ठे विशोधिते वृषस्योदयकाष्ठम् । तृतीयाद् द्वितीये शोधिते मिथुनस्यैव' । एतान्येव कक्र्यादीनां उत्क्रमेण भवन्ति, क्षेत्रस्य तुल्यसंस्थानत्वात् । तुलादीनामपि' कोटिकाष्ठानि दक्षिणत एतान्येव संस्थितानीति द्वादशानां राशीनां उदयप्राणास्त्रिभिरेव सिद्धाः । अत:” समपूर्वापरस्थिते घटिकामण्डलपरिधौ कालः । तदपेक्षया तिर्यक्स्थितस्यापमण्डलस्य द्वादशभागो" राशिः । तेन निरक्षदेशेऽप्यतुल्यकालोदया राशयः । नन्वपमण्डलस्य तिर्यक्त्वेन एकस्य राशेरहोरात्रप्राण'द्वादशभागादष्टादशशतमितान्न्यूनेनैव° उदयकालेन भाव्यम्, नाधिकेन । उक्तेन तु गणितेन नृयुग्मककिं**चापमृगाणां पञ्चत्रिशद्युक्ताः शतं प्राणा* ग्रधिका भवन्ति । ततो नैतद् गणितं युक्तम् । उच्यते—मिथुनकाष्ठापक्रम'स्तावत् विषुवत एकविशतिभागादुत्तरतः स्थितः' । अन्त्यस्तु चतुर्विशतिभागे स्थितः । तयोयोग'मधी व्याख्या- 1. A. C. tr. राशिज्याद्वय 2. A. B. C. aT for *e 3. A. C. Tą R; D. TąFąề 4. A. B. C, D. om. TāTTRICT 5. A. B. C. fair 6. B. एवम् 7. A. Sirfair rift 8. A. B. C. संरूथानीति ; E. संस्थान्येवेति 9. D. E. श्रप्रत्र 10. E. द्वादशांशी 11. E. S. HTT (wr.) 12. Mss. corrupt A. It Tri Sri Raftat rada; B.C. HTTT श्रप्रष्टादशकमिता न्यूनेनैवोदय 13. B. कर्कट for ककि 14. A. gvtorret-STUTT; B. C. D. gĦETT: RIET STUTT: ; A. B. C. om. safrast following. 15. E. उच्यते-विषुवत्काष्ठोपक्रम 16. A. B. C. Hapl. om, fead: . Tạtừ: to tr<d:] qH, next line. 17. D. तद्योग