पृष्ठम्:आर्यभटीयम्.djvu/200

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ፃY። লীলাবাই [ गोल० अत्र वासना निरक्षगोले प्रदश्र्या' । अपवृत्ते' मेषकुम्भान्तप्रापि, वृषमकरान्त'प्रापि, अयनद्वयप्रापि, ककिवृश्चिकान्तप्रापि, सिंहतुलान्तप्रापि च' सूत्रपत्र्चक बध्नीयात् । राश्यन्तबद्ध'-द्युवृत्तोन्मण्डलसम्पातप्रापीणि पूर्वापरायतानि षट् सूत्राणि बध्नीयात' । ततो मेषान्त-द्युवृत्तसम्पाते सूत्रं बध्वा ऊध्र्वमुत्कृष्य उन्मण्डलादुपरि तावत्येवान्तरे तद्द्युवृत्त एव बध्नीयात् । एवं वृषान्तान्मिथुनान्तात्, कक्र्यन्तात् ,? सिहान्ताच्च । एवं घटिकावृत्तादुत्तरतः स्थितान्येतानि श्रप्रधऊध्वयितानि* पञ्च सूत्राणि । एवं दक्षिणतः तुलान्तात् प्रभृति पञ्चसूत्राणि बध्नीयात् । तत्र पूर्वपञ्चकाधोऽर्धानि° तत्तद्"द्युव्याससूत्रावच्छिन्नानि कोटिसूत्राणि । प्रथमप्रदशितसूत्रपञ्चकाधोऽर्धानि घटिकापूर्वापरे“सूत्रावच्छिन्नानि कर्णसूत्राणि । ग्रत्र यावता कालेन प्रथमकोटिकाष्ठम् ग्राद्य“द्युवृत्तखण्डं उन्मण्डलाधःस्थित उदेति, तावत्कालेन** तत्कर्णकाष्ठमपमण्डलखण्र्ड मेषाख्यमुदेति । एवं द्वितीयकोटिकाष्ठेन तत्कर्णकाष्ठमजवृषात्मक राशि'द्वयमुदेति । तथा तृतीयकोटेस्तृतीयद्युव्यासार्धस्य काष्ठं मिथुनान्तद्युवृत्तचतुर्भागो' यावता कालेनोद्गच्छति तावता त्रिज्या“परिच्छिन्नं तृतीय'कर्णकाष्ठं मेषादिराशित्रयम् अपवृत्ताद्यचतुर्भाग उदेति, चक्रस्य समपश्चिमगामित्वात् कर्णाकारस्थितत्वाच्च श्रपमण्डलस्य । तत इदं त्रैराशिकम्-त्रिज्याकर्णस्य मिथुनान्तद्युव्या SatTar-1. B. Here ends the long om. beginning from p. 121, line 17. D. दृश्या for प्रदश्र्या 2. Mss. corrupt. A. sigrat; B. Yi; C. 39 gap a 3. E. वृषमृगान्त 4. D. om. Ta 5. A. Ste 6. B. Hapl. om. : Terfratt, Jeff to Herflart Vä, next line. 7. A. B.C. वृषान्तान्मकरान्तान्मिथुनान्तात्; (B. C. tr. मिथुनान्ता FARTIFITT) and om. HKårIft 8. B. Hapl. om. of श्रप्रध ऊध्वयितानि 9. A. C. पञ्चकातो अघोध्र्वानि (wr.) 10. E. तत्र 11. D. om. gaîq R 12. D. Tfè 13. C. तीवता कालेन 14. B. वृषात्मकराशि 15. A. B. C. चतुर्भाग 16, E. fiyaat 17. D. E. छिन्नतृतीय