पृष्ठम्:आर्यभटीयम्.djvu/202

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Yo লীলাবাই [ गोल० कृत्य सार्धद्वाविशतिभागादुत्तरतः' समपूर्वापरायां स्थितं मिथुनकाष्ठं भवति । तत्रस्थं च द्युवृत्तं* तादृशै*रेकादशभिरंशैः परिपूर्णं भवति । श्रप्रतो विषुवन्मण्डलप्राणानां किञ्चिदधिकैकादशभागैमिथुनकाष्ठोदयो भवतीत्युपपन्नं चक्रद्वादशांशाक्तदुेदयप्राणाधिक्यम् ।। इति पञ्चविशं सूत्रम् ।। २५ ।। [ क्षितिज्या चरज्या च | दिननिशोः क्षयवृद्धिप्रमाणानयनमार्ययाऽऽह इष्टापक्रमगुणिता मक्षज्यां लम्बकेन हृत्वा या । स्वाहोरात्रे क्षितिजा क्षयवृद्धिज्या दिननिशोः सा ॥ २६ ॥ इष्टग्रहस्य तात्कालिकस्फुटक्रान्तिज्यया गुणितां स्वाक्षज्यां' स्वावलम्बकेन हृत्वा या ज्या' सा क्षिति'विशेषान्निष्पन्ना स्वद्युव्यासार्धगता दिननिशोः क्षयवृद्धिज्या भवति । क्षितिजोन्मण्डलान्तरालगतस्य' द्युवृत्तकाष्ठखण्डस्यार्धज्येत्यर्थः । श्रप्रत्र वासना स्वदेशगोले प्रदशय°ि · क्षितिजदक्षिणोत्तरमण्डलो*त्तरस्वस्तिके सूत्रस्यैकमग्रं बध्वा ध्रुवादुपरि तावत्येवान्तरे दक्षिणोत्तरमण्डले बध्नीयात् । तस्याधोऽर्धं तदयःशलाकासम्पातावच्छिन्नं निरक्षादधऊर्ध्वदिशा स्थितं भुजा । तदयःशलाका'*सम्पाताद् दक्षिणतो भूमध्यावच्छिन्नम् श्रयः मूलमु- 1. A. B. C. tTg for thT व्याख्या-1. D. दत्तरस्थित: 2. B. C. द्युवृत्तान् ; D. E. तत्रस्थद्युवृत्तं . 3. A. तद्राशेः for तादृशै: 4. A. B. C. E. om. ofT 5. E. रुवाक्षज्यया 6. E. हृते for हृत्वा या ज्या 7. A. B. ffas for fi fèt 8. A. kagyat for tag 9. A. B. C. rerer 10. E. SèRT 11. B. Hapl. om. HTS Từ [VITT***to *quisà) qtirfryrą, two lines below. 12. A. B. C. भुजादयःशलाका